SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत गाथा [s] दीप अनुक्रम [३२६] “आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [ ४ ], मूलं [ २२६ / गाथा - ९ ], निर्युक्ति: [ २८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः धानं 'प्रेक्षमाणः' पर्यालोचयन् न पुनर्भगवतः कथंचिद्दौर्मनस्यं समुत्पद्यते, तथाऽप्रतिज्ञः- अनिदान इति ॥ किं च ज्ञात्वा हेयोपादेयं स महावीरः कर्मप्रेरणसहिष्णुर्नापि च पापकं कर्म स्वयमकार्षीत् न चाप्यन्यैरचीकरत् न च क्रियमाणमपरैरनुज्ञातवानिति ॥ किं च Jan Estication Intl गामं पविसे नगरं वा घासमेसे कडं परट्ठाए । सुविसुद्धमेसिया भगवं आयतजोगया सेविथा ॥ ९ ॥ अदु वायसा दिगिंछत्ता जे अन्ने रसेसिणो सत्ता । घासेसore चिट्ठन्ति सययं निवइए य पेहाए ॥ १० ॥ अदुवा माहणं च समणं वा गामपिण्डोलगं च अतिहिं वा । सोवागमूसियारिं वा कुकुरं वावि विद्वियं पुरओ ॥ ११ ॥ वित्तिच्छेयं वज्जन्तो तेसिमप्पत्तियं परिहरन्तो । मन्दं परकमे भगवं अहिंसमाणो घासमेसित्था ॥ १२ ॥ ग्रामं नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयेत्, परार्थाय कृतमित्युद्गमदोषरहितं तथा सुविशुद्धमुखादनादोषरहितं, तथैषणादोषपरिहारेणैषित्वा - अन्वेष्य भगवानायतः संयतो योगो - मनोवाक्कायलक्षणः आयतश्वासी योगश्चायत योगो - ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्धं प्रासैपणादोषपरिहारेण से For Pantry O ~631~# www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy