________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६...], नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[२२६]
दीप अनुक्रम २६४]
श्रीआचा- शान्ताद्धा, तत्र यथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुणराङ्गवृत्तिः सङ्कमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणं, किमुक्तं भवति ?-अपूर्वामपूर्वी क्रियां गच्छतीत्यपूर्वकरणं, तना (शी०) च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमा अन्यश्च स्थितिबन्ध इत्येते पश्चाप्यधिकारा योगपद्येन पूर्वम-1
उद्देशकः१ प्रवृत्ताः प्रवर्तन्त इत्यपूर्वकरणं, तथाऽनिवृत्तिकरणमित्यन्योऽन्यं नातिवर्तन्ते परिणामा अस्मिन्नित्यनिवृत्तिकरण, एत॥ २९८॥
दुक्तं भवति-प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्यः परिणामः, एवं द्वितीयादिष्वप्यायोज्यं, अत्रापि पू४ोक्ता एव स्थितिघातादयः पश्चाप्यधिकारा युगपत्प्रवर्त्तन्त इति, तत एभित्रिभिरपि करणैर्यथोतक्रमेणानन्तानुबन्धिनः
कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्का दुघणादिभिर्हता न वाय्वादिभिः प्रसर्पणादिविकारभाग्भवति, एवं कर्मघूल्यपि विशुब्युदकाीकृता अनिवृत्तिकरणक्रियाहता सत्युदयोदीरणसङ्कमनिधत्तनिकाचनाकरणा-13
नामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्मदलिकं स्तोकं द्वितीयादिषु समयेष्वसख्येयगुणवृद्ध्योपशम्यमानदमन्तर्मुहून सर्वमप्युपशान्तं भवति, एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वनन्तानुबन्धिनां विस
योजनामेवाभिदधति, तद्यथा-क्षायोपशमिकसम्यग्दृष्टयश्चतुर्गतिका अप्यनन्तानुबन्धिनां विसंयोजकाः, तत्र नारका देवा अविरतसम्यग्दृष्टयस्तिर्यञ्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशोधिविवेकेन परिणता अनन्तानुबन्धिविसंयोजनार्थं प्रागुक्त करणत्रयं कुर्वन्ति, तत्राप्यनन्तानुबन्धिनां स्थितिमपवर्त्तयअपवर्तयन् यावखल्योपमासङ्ख्येयभागमात्रा तावद्विधत्ते, तमपि पल्योपमासल्ययभागं वध्यमानासु मोहप्रकृतिषु||
ॐॐ
1॥२९८॥
www.ianditnary.org
~600~#