________________
आगम
(०१)
प्रत
सूत्रांक
[२२६]
दीप
अनुक्रम [२६४]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [-], मूलं [ २२६...], निर्युक्ति: [ २७७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सव्वेसिं तवोकम्मं निरुवसग्गं तु वण्णिय जिणाणं । नवरं तु वद्धमाणस्स सोवसग्गं मुणेयव्यं ॥ २७७ ॥ तित्थयरो चनाणी सुरमहिओ सिज्झियब्वय ध्रुवम्मि । अणिगृहियबलविरओ तवोविहाणंमि उज्जमह ॥ किं पुण अबसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमियत्वं सपंचवामि माणुस्से १ ।। २७९ ।। थानार्थम् ॥ अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकारं प्रतिपादयन्नाह-
| चरिया १ सिज्जा य २ परीसहाय ३ आयंकिया (ए) चिमिच्छा ४ य । तवचरणेणऽहिगारो चउसुसेसु नायव्वो ॥ २८० ॥ चरणं चर्यत इति वा चर्या - श्रीवीरवर्द्धमानस्वामिनो बिहारः अयं प्रथमोद्देश केऽर्थाधिकारः १, द्वितीयोदेशके त्वयमर्थाधिकारः, तद्यथा शय्या वसतिः सा च यादृग्भगवत आसीत् तादृग्वक्ष्यते २ तृतीये त्वयमर्थाधिकार:- मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः, उपलक्षणार्थत्वादुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपा द्यन्ते र चतुर्थे स्वयमर्थाधिकारः, तद्यथा - 'आतङ्किते' क्षुत्पीडायामातङ्कोसत्ती विशिष्टाभिग्रहावाताहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुर्ष्वप्यु देशकेष्वनुयायीति गाथार्थः ॥ निक्षेपत्रिधा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रमं निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह
नामंठवणुवहाणं दव्वे भावे य होइ नायव्वं । एमेव य सुत्तस्सवि निक्खवो चडव्विहो होइ ॥ २८१ ॥ नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानं च श्रुतस्याप्येवमेव चतुर्द्धा निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्य
Jain Estucation Intimanal
For Pantry Use Only
~597~#