________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२२६...],नियुक्ति: [२७६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
राइवृत्तिः
सूत्रांक
[२२६]
दीप अनुक्रम २६४]
श्रीआचा-HS अथोपधानश्रुताख्यं नवममध्ययनम्
उपधा०९
उद्दशका१ (शी०)
उक्तमध्ययनमष्टमं, साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेष्वष्टसु योऽर्थोऽभिहितः स ॥२९६॥
दातीर्थकृता वीरवर्द्धमानस्वामिना स्वत एवाचीर्ण इत्येतनवमेऽध्ययने प्रतिपाद्यते, अनन्तराध्ययनसम्बन्धस्त्वयम्-इहाम्यु
चतमरणं त्रिप्रकारमभिहितं, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्क-3 | तसन्मार्गावतारं तथा घातितपातिचतुष्टयाविर्भूतानन्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीव-| ईमानस्वामिनं समवसरणस्थं सत्वहिताय धर्मदेशनां कुर्वाणं ध्यायेदित्येतातिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारी द्वेधा अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं विभणिपुराह
जो जइया तित्थपरो सो तइया अप्पणो य तित्वम्मि । वण्णेह तवोकम्म ओहाणसुमि अज्झयणे ॥२७॥
यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्धप्रणयनावसानाध्ययने स्वतपःकर्म व्यावर्णयतीत्ययं सर्वतीसार्थकृतां कल्पः, (इह पुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधान श्रुतमिरयुक्तमिति ॥ किमेकाकारं केवलज्ञानव
सर्वतीर्थकृतां तपःकर्मोतान्यथेत्यारेकाव्युदासार्थमाह
॥२९
wwwandltimaryam
नवम-अध्ययनं 'उपधानश्रुत' आरब्ध:,
~596~#