SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ आगम (०१) "आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [9], मूलं [२१७],नियुक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक श्रीआचा-IIIनादिसंसारपर्यटनादू विरतः सावद्यानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्या:-अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वा येन || विमो राङ्गवृत्तिः स सुसमाहृतलेश्यः, एवम्भूतः सन पूर्वगृहीतप्रतिज्ञापालनासमर्थों ग्लानभावोपगतस्तपसा रोगातकेन वा प्रतिज्ञालोप उद्देशकः५ (शी०) मकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि भक्तपरिज्ञायामपि तस्य' कालपर्यायेणानागतायामपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य यः कालपर्यायो-मृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात् , स भिक्षुस्तत्र-ाला नतयाऽनशनविधाने व्यन्तिकारका-कर्मक्षयविधायीति । उद्देशकार्थमुपसञ्जिहीर्घराह-सर्वं पूर्ववद् । विमोक्षाध्ययनस्य पञ्च मोद्देशकः परिसमाप्तः ॥ RECACAKAR+ [२१७] ॥२८२॥ दीप अनुक्रम २३०]] C% उक्तः पञ्चमोदे शका, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके ग्लानतया भकप्रत्याख्यानमुक्तम् , इह धृतिसंहननादिवलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्जे भिक्खू एगेण वस्थेण परिसिए पायबिईएण, तस्स णं नो एवं भवइ-बिइयं वत्थं M२८२॥ जाइस्सामि, से अहेसणिजं वरथं जाइजा अहापरिग्गहियं वत्थं धारिजा जाव गिम्हे Ack T wwwandltimaryam अष्टम-अध्ययने षष्ठ-उद्देशक: 'एकत्व भावना/इंगित मरण' आरब्ध:, ~568~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy