________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [६], मूलं [२१८],नियुक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
2
4
प्रत
-9-
सूत्रांक
[२१८]
दीप अनुक्रम [२३१]
पडिवन्ने अहापरिजुन्नं वत्थं परिदृविज्जा २ ता अदुवा एगसाडे अदुवा अचेले लाघ
वियं आगममाणे जाव सम्मत्तमेव समभिजाणीया (सू० २१८)
गतार्थ ॥ तस्य च भिक्षोरभिग्रहविशेषात् सपात्रमेकं वस्त्र धारयतः परिकम्मितमतेलघुकर्मतया एकत्वभावनाऽध्यवदिसायः स्यादिति दर्शयितुमाह
जस्त णं भिक्खुस्स एवं भवइ-एगे अहमंसि न मे अस्थि कोइन याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लावियं आगममाणे तवे से अभि
समन्नागए भवइ जाव समभिजाणिया (सू० २१९) KI 'णम्' इति वाक्यालगरे, यस्य भिक्षोः 'एव'मिति वक्ष्यमाणं भवति, (तद्यथा-एकोऽहमस्मि संसारे पर्यटतो न मे ||
पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वात्प्राणिनां, एवमसौ साधुरेकाकिनमेवात्मानम्-अन्तरात्मानं सम्यगभिजानीयात्, नास्थात्मनो नरकादिदुःखत्राणतया शरण्यो द्वितीयोऽस्तीत्येवं संदधानो यद्यद्रोगादिकमुपतापकारणमापद्यते तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्य|मित्येतदध्यवसायी सम्यगधिसहते। कुत एतदधिसहत इत्यत आह-लाघवियमित्यादि, चतुर्थोदेशकवद्गतार्थ, यावत्
'सम्मत्तमेव समभि जाणिय'त्ति ॥ इह द्वितीयोद्देशके उद्गमोसादनैषणा प्रतिपादिता, तद्यथा-'आउसंतो समणा! अहं खलु बा.सू.४८
ity
wwwandltimaryam
~569~#