________________
आगम (०१)
प्रत
सूत्रांक
[१८३]
दीप
अनुक्रम [१९६]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [२], मूलं [१८३], निर्युक्तिः [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २४२ ॥
| मत्थे उप्पन्न उवसग्गे सहइ खमइ तितिक्खड़ अहियासेइ, तंजहा- जक्खाइट्ठे अयं पुरिसे १, उम्मायपत्ते अयं पुरिसे २, दित्तचित्ते अयं पुरिसे ३, ममं च णं तब्भववेअणीयाणि कस्माणि उदिन्नाणि भवंति-जन्नं एस पुरिसे आउसइ बंधइ तिप्पइ पिट्टइ परितावेइ ४, ममं चणं सम्म सहमाणस्स जाव अहियासेमाणस्स एगतसो कम्मणिज्जरा हवइ ५ । पंचहिं ठाणेहिं केवली उदिने परीसह उवसग्गे जाव अहियासेज्जा, जाव ममं च णं अहियासेमाणस्स बहवे छउमस्था समणा निग्गंथा उदिने ॐ परीसहोवसग्गे सम्मं सहिस्संति जाय अहियासिस्संति" इत्यादि, परीपहाश्चानुकूलप्रतिकूलतया भिन्ना इत्येतद्दर्शयितुमाह - एकतरान्-अनुकूलान् अन्यतरान् प्रतिकूलान् परीपहानुदीर्णानभिज्ञाय सम्यक्तितिक्षमाणः परित्रजेत् यदिवाऽन्यथा परीपहाणां द्वैविध्यमित्याह-ये च परीषहाः सत्कारपुरस्कारादयः साधोहरिणो-मन आह्लादकारिणो ये तु प्रतिकूलतया अहारिणो-मनसोऽनिष्टा, यदिवा हीरूपाः-याचनाऽचेलादयः, अहीमनसश्च अलज्जाकारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीषहान् सम्यक् तितिक्षमाणः परिव्रजेदिति । किं च
Jan Estication matinal
चिच्चा सव्वं वित्तियं फासे समियदंसणे, एए भो णगिणा वृत्ता जे लोगंसि अणागणधम्मणो आणाए मामगं धम्मं एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिज्जं परिन्नाय परियाएण विगिंचर, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धेसणाए सव्वेसणाए से मेहावी परिव्वए सुबिंभ
For Party at Use Only
~488~#
धुता० ६
उदेशकः २
॥ २४२ ॥