SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [३], मूलं [१५१],नियुक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: है प्रत सूत्रांक [१५१] दीप अनुक्रम [१६४] श्रीआचा- झोषित:-क्षपितः अतो य एव तीर्थकृभिर्द्धर्मोऽभिहितः स एव मोक्षमार्गों नापर इत्येतदेवाह-यथाऽत्र मया सन्धि- लोक० ५ राजवृत्तियॊषितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिः कर्मसन्ततिरूपः दुोप्यो भवति-दुम्क्षयो भवति, असमीची-III. उद्देशका३ (शी०) नतया तदुपायाभावाद्, यदि नाम भगवताऽत्र कर्मसन्धिोषितस्ततः किमित्याह यस्मादस्मिन्नेव मार्गे व्यवस्थितेन ॥ ॥ २०९॥ मयाऽपि विकृष्टतरेण तपसा कर्म क्षपितं ततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्य 'नो निहन्यात्' नो निगृहये अनिगृहितवलवीयर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितकोपदेशदायीत्येतद्वीरवर्द्धमानस्वाम्याह,13 सुधर्मस्वामी स्वशिष्याणां कथयति स्म । कश्चैवम्भूतः स्यादित्याह जे पुखुट्राई नो पच्छानिवाई, जे पुवुदाई पच्छानिवाई, जे नो पुवुटायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति । (सू० १५२) यः कश्चिद्विदितसंसारस्वभावतया धर्मचरणकप्रवणमनाः पूर्व-प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वो-1 स्थायी पश्चाच श्रद्धासंवेगतया विशेषेण बर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं | वा निपातः सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत् प्रथमो भङ्गः । द्वितीय-18 है भङ्गं सूत्रेणैव दर्शयन्नाह-पूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथाविधभवितव्यतानियो- ॥२०९ |गात्पश्चान्निपाती स्यात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवदिति । तृतीयभङ्गस्य चाभावादनुपादानं, wwwandltimaryam ~422~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy