SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [१४५...],नियुक्ति: [२४६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- रावृत्तिः (शी०) लोक०५ उद्देशका सूत्रांक [१४५] ॥२०२॥ दीप अनुक्रम [१५८] *XXXSARAAN******* त्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति । तदेवं सूत्रार्थे व्याख्याते सूत्रस्पर्शिकनियुक्त्या नियुक्तिकारो व्याचिण्यासुराह चारो चरिया चरणं एगढ वंजणं तहिं छक्कं । दब्वं तु दारुसंकम जलथलचाराइयं बहुहा ॥ २४६ ॥ 'चार' इति 'चर गतिभक्षणयोः भावेघञ् , चयेति 'गदमदचरयमश्चानुपसर्गे' (पा०३-१-१००) इत्यनेन कर्मणि भावे वा! यत् , चरणमिति वा, भावे त्यु, एकः-अभिन्नोऽर्थोऽस्येत्येकार्थ, किं तत् ?-व्यञ्जन व्यज्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जन-शब्द इत्येतत्पूर्वोक्त शब्दत्रयमेकार्थ, एकार्थत्वाचन पृथर निक्षेपः, 'तत्र' चारनिक्षेपे षटुं, चारस्य षट्प्रकारो निक्षेप इत्यर्थः, तद्यथा-नामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनाहत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचार गाथाशकलेन दर्शयति-'दग्वं तु' त्ति तुशब्दः पुनःशब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्कामश्च जलस्थलचारश्च दारुसमजलस्थलचारी तावादी यस्य तदारुसङ्घमजलस्थलचारादिकं 'बहुधा' अनेकधा, तब दारुसङ्कमो जले सेत्वादिः। क्रियते, स्थले वा गर्तलानादिका, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादी सोपानप चादिरिति, यद्यद्देशाद्देशान्तरावाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः।। साम्प्रतं क्षेत्रादिकमाहखितं तु जंमि खित्ते कालो काले जहिं भवे चारो। भावंमि नाणदसणचरणं तु पसत्थमपसत्यं ॥२४७॥ क्षेत्र पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्र चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं स कालचारः, भावे तु द्विधा चरण-प्रशस्तमप्रशस्तं च, तत्र प्रशस्तं ज्ञानदर्शनचरणानि, अतोऽन्यदप्रशस्तं गृहस्थान्य walpatnamang ~408-23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy