________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [१४५...],नियुक्ति: [२४७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१४५]]
दीप अनुक्रम [१५८]
तीर्थकाणामिति गाथार्थः । तदेवं सामान्यतो द्रव्यादिकं चार प्रदर्य प्रकृतोपयोगितया यते वचार प्रशस्त प्रश्नद्वारेणी दर्शयितुमाह
लोगे चउब्धिहमी समणस्स चउब्बिहो कहं चारो। होई धिई अहिगारो विसेसओ खित्तकालेसुं ॥२४॥ 'लोके' चतुर्विधे द्रव्यक्षेत्रकालभावरूपे 'श्रमणस्य' श्राम्यतीति श्रमणो यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्याद्, इति प्रश्न निर्वचनमाह-भवति धृतिरित्येषोऽधिकार, द्रव्ये तावदरसविरसपान्तरूक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थिकभाषिते प्रकृत्यभद्रके वा नोद्वेगः कार्य:, कालेऽपि दुष्कालादी यथालाभं सन्तोषिणा भाव्यं, भावेडप्याक्रोशोपहसनादौ नोद्दीपितव्यं, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्यभावयोरपि प्रायस्तनिमित्तस्वात् ॥ पुनरपि द्रव्यादिकं विशेषतो यतेश्चारमाह
पावोवरए अपरिग्गहे अ गुरुकुलनिसेवए जुत्ते । उम्मग्गवजए रागदोसविरए य से विहरे ॥ २४९॥ 'पापोपरतः पापात्-पापहेतोः सावधानुष्ठानाद्धिंसाऽनृतादत्तादानाब्रह्मरूपादुपरतः पापोपरतः, तथा न विद्यते परिग्रहोऽस्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः, क्षेत्रचारमाह-गुरोः कुलं गुरुकुलं-गुरुसान्निध्यं तत्सेवको-युक्तः समन्वितो यावज्जीवं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शितः, सर्वकालं गुरूपदेशविधायित्वोपदेशाद्, भावचारमाह-उद्गतो मार्गादुन्मार्ग:-अकार्याचरणं तद्वर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेत्-संयमानुष्ठानं कुर्यादिति, गता | नियुक्तिः । साम्प्रतं सूत्रमनुश्रियते-तत्र विषयकषायनिमित्तं यस्यैकचर्या स्थात् स किम्भूतः स्थादित्याह-'से बहु कोहे'
~409~23