________________
आगम
(०१)
प्रत
सूत्रांक
[१४२]
दीप
अनुक्रम [१५५ ]
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १९९ ॥
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१४२], निर्युक्तिः [२४५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
से पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं, एवं बालस्स जीवियं मंदस्स अवियाणओ, कूराई कम्माइं वाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परिआसमुवेइ, मोहेण गर्भ मरणाइ एइ, एत्थ मोहे पुणो पुणो ( सू० १४२ )
'से पासई' त्यादि, 'सः' अपगतमिध्यात्वपटलः सम्यक्त्वप्रभावावगतसंसारासारः 'पश्यति' दृशिरुपलब्धिक्रिय इत्यत उपलभते - अवगच्छति, किं तत् ? – 'फुसियमिव त्ति कुशाम्र उदकविन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूतमित्याह -- ' पणुन्न' मित्यादि, प्रणुन्नम् - अनवरतापरापरोदकपरमाणूपचयात् प्रणुन्नं-प्रेरितं वातेनेरितं सन्निपतितं भाविनि भूतवदुपचारानिपतदेव निपतितं दाष्टन्तिकं दर्शयति-- 'एव' मिति यथा कुशाग्रे विन्दुः क्षणसम्भावितस्थितिकः एवं बालस्यापि जीवितम्, अवगततत्त्वो हि स्वयमेवावगच्छति नाप्यसौ तदभिकाङ्गति अतो बालग्रहणं, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालोऽत एव मन्दः सदसद्विवेकापडुः, यत एव बुद्धिमन्दोऽत एव परमार्थ न जानाति, अतः परमार्थमविजानत एवम्भूतं जीवितमित्येवं पश्यति । परमार्थमजानंश्च यत्कुर्यात्तदाह - ' कूराणि' इत्यादि, 'क्रूराणि' निर्दयानि निरनुक्रोशानि 'कम्मणि' अनुष्ठानानि हिंसातृतस्तेयादीनि सकललोक चमत्कृतिकारीणि अअष्टादश वा पापस्थानानि 'बालः' अज्ञः प्रकर्षेण कुर्वाणः कर्त्रभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैव तत्क्रियाफलविपाकं दर्शयति- 'तेन' क्रूरकर्म्मविपाकापादितेन दुःखेन 'मूढः' किंकर्त्तव्यताऽऽकुलः, केन कृतेन ममैतद्दुःखमुपशमं या
Jan Estication Inational
For Pantry at Use Only
~402~#
लोक० ५ उद्देशकः१
॥ १९९ ॥