________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१४२],नियुक्ति: [२४५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१४२]]
दीप अनुक्रम [१५५]
Kयादिति मोहमोहितो विपर्यासमुपैति-यदेव प्राण्युपधातादि दुःखोत्पादने कारणं तदुपशमाय तदेव विदधातीति । किंच
-'मोहेण इत्यादि, 'मोहः' अज्ञानं मोहनीय चा मिथ्यात्वकषायविषयाभिलापमयं तेन मोहेन मोहितः सन् कर्म बनाति, तेन च गर्भमवाप्नोति, ततोऽपि जन्म पुनर्वालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कम्र्मोपादायायुषःक्ष-४ यात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते-'एत्थ'इत्यादि, 'अत्र'
अस्मिन्ननन्तरोक्के 'मोहे' मोहकार्य गर्भमरणादिके पौनःपुन्येनानादिकमपर्यन्तं चतुर्गतिकं संसारकान्तारं पर्यटति, नास्मिादपैतीतियावत् , कथं पुनः संसारे न चम्धम्यात्, तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्, असावेव कुतो?,
विशिष्टज्ञानोसत्तेः, सैव कुतो, मोहाभावात् , यद्येवमितरेतराश्रयत्वं, तथाहि-मोहोऽज्ञानं मोहनीयं वा, तदभावो
विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्तं, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्ता Bान तावत्कर्मशमनाय प्रवृत्तिः स्यात् , नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति । आह च
संसय परिआणओ संसारे परिन्नाए भवइ, संसयं अपरियाणओ संसारे अपरि
नाए भवइ (सू० १४३) 'संसय मित्यादि, संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थों मोक्षो| मोक्षोपायश्च, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात्, तदुपाये तु संशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंश
wwwandltimaryam
~403423