SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१४१] दीप अनुक्रम [१५४ ] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१४१],निर्युक्ति: [२४५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः म्र्माणि कुरुते यान्यस्य कायगतस्य विपच्यन्ते ?, तदुच्यते-'गुरु से कामा' 'से' तस्यापरमार्थविदः काम्यन्त इति कामा:शब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसत्त्वैरनवाप्तपुण्योपचयैरुङ्घयितुं दुष्करमित्यतस्तदर्थं कायेषु प्रवर्त्तते तत्प्रवृत्ती च पापोपचयस्तदुपचयाच्च यत्स्यात्तदाह- 'ततः' षड्जीवनिकाय विपरामर्शात् परमकामगुरुत्वाचासौ मरणं मारः- आयुषः क्षयस्तस्यान्तर्वर्त्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावी मृत्युरेवं जन्ममरणात् संसारोदन्वति | मज्जनोन्मज्जनरूपान्न मुच्यते । ततः किमपरमित्याह - 'जओ से' इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ 'दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद्, यदिवा सुखार्थी कामान्न परित्यजति, तदपरित्यागे च मारान्तर्वर्त्ती, यतश्च मारान्तर्वतीं ततो जातिजरामरणरोगशोकाभिभूतत्वादसी सुखाद्दूरे। यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तर्वतीं तदन्तर्वर्त्तित्वात्किम्भूतो भवतीत्यत आह- 'नेव से' इत्यादि, नैवासौ विषयसुखस्यान्तर्वर्त्तते, तदभिलाषापरित्यागाच्च नैवासौ दूरे, यदिवा यस्य गुरवः कामाः स किं कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह-- 'णेव से' इत्यादि, नैवासौ कर्मणोऽन्तः- मध्ये भिन्नग्रन्थित्वात्सम्भावितावश्यं भाविकम्र्मक्षयोपपत्तेः नाप्यसौ दूरे देशोन कोटीकोटिकर्म्मस्थितिकत्वात्, चारिनावाप्तावपि नैवान्तनैव च दूरे इत्येतच्छक्यते वक्तुं पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणायि किमसावन्तर्भूतः संसारस्याहोश्चिद्बहिर्वर्त्तते इत्याशङ्कयाह - 'णेव से' इत्यादि, नैवासौ संसारान्तः धातिकर्मक्षयात् नापि दूरे अद्यापि भवोपग्राहिक सद्भावादिति ॥ यो हि भिन्नग्रन्थिको दुरापावातसम्यक्त्वः संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह Jan Estication Untamal For Party Use Onl ~ 401 ~# www.india.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy