SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१४१] दीप अनुक्रम [१५४ ] श्रीआचा राजवृत्तिः (शी०) ॥ १९८ ॥ *%%*96% Etication tem “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१४१],निर्युक्ति: [२४५] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः astraः सारो, धर्म्ममपि ज्ञानसारं ब्रुवते, ज्ञानमपि संयमसारं, संयमस्यापि सारभूतं निर्वाणमिति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं तच्चेदम्आवंती यावंती लोयंसि विप्परामुसंति अट्टाए अणट्टाए, एएसु चैव विप्परामुसंति, गुरु से कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे ( सू० १४१ ) ''ति यावत वा मनुष्या असंयता वा स्युः, 'केआवेति'त्ति केचन 'लोके' चतुर्दशरज्वात्मके गृहस्थान्यतीर्थिकलोके वा षड्जीवनिकायान आरम्भप्रवृत्ता विविधम्- अनेकप्रकारं विषयाभिलाषितया 'परामृशन्ति' उपतापयन्ति, दण्डकशताडनादिभिर्घातयन्तीत्यर्थः किमर्थं विपरामृशन्तीति दर्शयति- 'अर्था' अर्थार्थ अर्थाद्वा अर्थः- प्रयोजनं धर्म्मार्थ कामरूपं, कर्म्मणि स्यलोपे पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुत्प्रेक्ष्य प्राणिनो घातयन्ति तथाहि धर्मनिमित्तं शौचार्थे पृथिवीकायं समारभन्ते, अर्थार्थ कृष्यादि करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगं वाच्यं, अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छीलतयैव मृगयायाः प्राण्युपघातकारिणीः क्रियाः कुर्वन्ति, तदेवमर्थादनर्थाद्वा प्राणिनो हत्वा एतेष्वेव-षड्जीवनिकायस्थानेषु विविधम्- अनेकप्रकारं सूक्ष्मवादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रिदायीन् प्राणिनस्तदुपधातकारिणः परामृशन्ति, तान् प्रपीडय तेष्वेवानेकश उत्पद्यन्त इतियावत्, यदिवा तत्पड़जीवनिकायबाधाऽवासं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्ण विपरामृशन्ति- अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति ॐ ॥ १९८ ॥ - "जावंति केइ लोए छकायवहं समारभंति अडाए अणद्वाए वा" इत्यादि, गतार्थ, स्याद्-असौ किमर्थमेवंविधानिक पंचम अध्ययने प्रथम उद्देशक: 'एकचर' आरब्धः, For Parts Only ~400~# लोक० ५ उद्देशकः १
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy