________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [१४०...], नियुक्ति: [२४३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१४०]
दीप अनुक्रम [१५३]
पदं विहाय सारपद-इदं ज्ञानादिकं प्रागुपन्यस्तं दृढेन-अनन्यमनस्केन तीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्य, तदेव शङ्कापदब्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः, अस्य च पदार्थानामादावुपन्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थवाद्वा शेषपदार्थग्रहणं, अस्ति-विद्यते जी वेतवान् जीवति जीविष्यतीति वा जीवः शुभाशुभफलभोक्तति, 8 स च प्रत्यक्ष एवाहप्रत्ययसाध्या, इच्छाद्वेषप्रयत्नादिकायाँनुमानसाधो वा, तथा अजीवा अपि धमाधम्मोकाशपुद्गला
गतिस्थित्यवगाहन्यणुकादिस्कन्धहेतवः सन्ति,एवमानवसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभाविस्वादाचं जीवपदार्थं साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपम्यस्यति-परमं च तत्पदं च परमपदं, तथास्तीति सम्बन्ध इति, अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य संप्रतिपक्षत्वान्मोक्षाविनाभावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवातावुपायो न स्यात्ततो जनाः किं कुर्युरित्यतस्तत्कारणास्तित्वं दर्शयति-'यतना'यलो रागद्वे
पेषु, रागद्वेषोपशमाधः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदन्युदासेन ज्ञानादिकं सारपदं दृढेन ४ ग्राह्यमिति गाथार्थः । ततोऽप्यपरापरसारमकर्षगतिरस्तीति दर्शयतुपक्षेपमाहलोगस्स उ को सारो? तस्स य सारस्स को हवाइ सारो।सस्स य सारो सारं जद्द जाणसि पुडिओ साह२४४
'लोकस्य चतुर्दशरवास्मकस्य का सारः, तस्यापि सारस्य कोऽपरः सारः, तस्वापि सारसारस्य सारं यदि जानासि M| ततः पृष्टो मया कबवेति गाथार्थः ॥ प्रश्नपतिवचनार्थमाहM लोगस्स सार धम्मो धम्मपि य नाणसारिप चिंति । नाणं संजमसारं संजमसारं च निब्वाणं ॥ २४५ ॥
wwwonditimaryam
~ 399~#