________________
आगम (०१)
प्रत
सूत्रांक
[१४०]
दीप
अनुक्रम [१५३ ]
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १९७ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१४०...],निर्युक्तिः [२४१] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
उत्तमसुखं तेन वरिष्ठा-वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति-साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शन संयमतपांसि तस्मिंश्च भावसारे सिद्धाख्यफलसाधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति | गाथार्थः ॥ तस्यैव ज्ञानादेः सिद्ध्युपायस्य भावसारतां प्रतिपादयन्नाह
लोगंमि कुसमएस य कामपरिग्गहकुमग्गलग्गेसुं । सारो हु नाणदंसणतवचरणगुणा हियट्ठाए || २४२ ॥ 'लो' गृहस्थलो कुत्सिताः समयाः कुसमयाः तेषु च किम्भूतेषु ? - कामपरिग्रहेण ये कुत्सिता मार्गास्तेषु लग्नेषु, हुर्हेती, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति, वक्ति च-'गृहाश्रमसमो धम्र्मो न भूतो न भविष्यति पालयन्ति नराः शूराः, क्लीनाः पाषण्डमाश्रिताः ॥ १ ॥' गृहाश्रमाधाराश्च सर्वेऽपि पाषण्डिनः इत्येवं महामोहमोहितइच्छामदन कामेषु प्रवर्त्तते, तथा तीर्थिका अप्यनिरुद्धेन्द्रियमसरा द्विरूपकामाभिष्वङ्गिणः इत्यतस्तेषु सारो ज्ञानदर्शनतपश्चरणगुणाः, उत्तमसुखवरिष्ठ सिद्धिहेतुत्वात्, हिता - सिद्धिस्तदर्थत्वादिति गाथार्थः ॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्त्तव्यमित्याह
चऊणं संकपयं सारपयमिणं दद्वेण चित्तध्वं । अस्थि जिओ परमपयं जयणा जा रागदोसेहिं ॥ २४३ ॥ 'त्यक्त्वा' प्रोज्झ्य, किं तत् ? -'शङ्कापदं' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवम्भूतो विकल्पः शङ्का तस्याः पदं निमित्तकारणं तच्चार्हो केष्वत्यन्त सूक्ष्मेश्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेषु या संशीतिः - सन्देह इत्येतद्रूपं तच्छ
Jain Estication Intematonal
For Panas
~398 ~#
लोक० ५ उद्देशका
॥ १९८ ॥