SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१३७] दीप अनुक्रम [१५० ] श्रीआचाराङ्गवृत्तिः (शी०) ॥ १९२ ॥ “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ४ ], उद्देशक [४], मूलं [१३७],निर्युक्तिः [२३४] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः आवीलए पवीलए निप्पीलए जहित्ता पुव्वसंजोगं हिचा उवसमं, तम्हा अविमणे वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियहगामीणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिज्जे वियाहिए, जे धुणाइ समुस्लयं वसित्ता बंभचेरंसि ( सू० १३७ ) आङीषदर्थे, ईपत्पीडयेद् अविकृष्टेन तपसा शरीरकमापीडयेद्, एतच्च प्रथमप्रत्रज्याऽवसरे, तत ऊर्द्धमधीतागमः परितार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत्प्रपीडयेत् पुनरध्यापितान्तेवासिवर्गः सङ्क्रामितार्थसारः शरीरं तित्यक्षुर्मासार्द्धमासक्षपणादिभिः शरीरं निश्चयेन पीडयेन्निष्पीडयेत् स्यात् कर्म्मक्षयार्थं तपोऽनुष्ठीयते, स च पूजाला भख्यात्यर्थेन तपसा न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इत्यतोऽन्यथा व्याख्यायते -कम्मैव कार्मणशरीरं वा आपीडयेत्प्रपीडयेनिष्पीडयेत्, अत्रापीषदर्थादिका प्रकर्षगतिरवसेया, यदिवा आपीडयेत्कर्म्म अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिषु गुणस्थानकेषु, ततोऽपूर्वकरणानिवृत्तित्रादरयोः प्रपीडयेत्, सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत्, अथवा आपीडनमुपशमश्रेण्यां प्रपीडनं क्षपकश्रेण्यां निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैतत्कुर्यादित्याह - 'जहित्ता' इत्यादि, पूर्वः संयोगः पूर्वसंयोगो धनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा पूर्वः - असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं त्यक्त्वा 'आवीलये' दित्यादिसम्बन्धः, किं च ' हिच्चा' इत्यादि, 'हि गतावित्यस्मात् पूर्वकाले क्त्वा 'हित्वा' गत्वा, किं Jan Estication Inmatnl For Pantry Use Only ~388~# सम्य० ४ उद्देशका ३ ॥ १९२ ॥ www.sindia.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy