________________
आगम
(०१)
"आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [४], मूलं [१३७],नियुक्ति: [२३४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
%
प्रत
%
सूत्रांक
[१३७]
4
दीप
तत्-उपशम-इन्द्रियनोइन्द्रियजयरूपं संयम वा 'गत्वा' प्रतिपद्यापीडयेदिति वर्त्तते, इदमुक्तं भवति-असंयम त्यक्त्वा संयम साप्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यतः कापीडनार्थमुपशमप्रतिपत्तिस्ताकतिपत्तौ चाविमनस्कतेत्याह-'तम्हा' इत्यादि, यस्मात्कर्मक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र च
न चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकपायादिष्वरतौ वा मनो यस्य स विमना यो न तथा सोऽविमनाः, कोऽसौ?, वीरा-कर्मविदारणसमर्थः । अविमनस्कत्वाच्च यत्स्यात्तदाह-सारए' इत्यादि, सुष्टा-जीवनमर्योदया संयमानुछाने रतः स्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, 'सदा सर्वकालं सकृदारोपितसंयमभारः संस्तत्र 'यतेत' यत्नवान् भवेदिति । किमर्थं पुनः पौनःपुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते? इत्याह-'दुरनुचरों' इत्यादि, दुःखेनानुचर्यत इति दुरनुचरः, कोऽसौ !-मार्गः-संयमानुष्ठानविधिः, केषां ?-'वीराणाम्। अप्रमत्तयतीना, किम्भूतानामित्याह-'अणियह' इत्यादि, अनिवत्र्लो-मोक्षस्तत्र गन्तुं शीलं येषां ते तथा तेषामिति, यथा |च तन्मार्गानुचरणं कृतं भवति तद्दर्शयति-विगिंच' इत्यादि, मांस' शोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना 'विवेचय| पृथकुरु, तद्रास विधेहीतियावत्, एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः । यश्चैवम्भूतः स के गुणमवाप्नुयादित्याह-'एस' इत्यादि, 'एप' मांसशोणितयोरपनेता पुरि शयनात् पुरुषः द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, मत्व(यष्ठन, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात् , कमरिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मेदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामिति । किंच-आयाणिज्जे' इत्यादि, स वी
A
%
अनुक्रम [१५०]
.75
4-%2
wwwandltimaryam
~ 389~#