________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३३],नियुक्ति: [२२७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
+
सूत्रांक [१३३]
+
दीप
श्रीआचा- च जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत इति, आह च-आराद्याताः सर्वहेयधर्मेभ्यः इत्यार्या-| ID सम्य०४ रामवृत्तिः स्तद्विपर्यासादनार्या:-क्रूरकर्माणस्तेषां प्राण्युपघातकारीदं वचनं, ये तु तथाभूता न ते किम्भूतं प्रज्ञापय
उद्देशकार (शी०) न्तीत्याह-तत्थ' इत्यादि, 'तत्रे'ति वाक्योपन्यासार्थे निर्धारणे वा, ये ते आर्या देशभाषाचारित्रार्यास्त
का एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुईष्टमेतहुष्टं दृष्टं दुर्दष्टं 'भे' युस्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुष्पत्यु॥१८६॥
पेक्षितमिति । तदेवं दुष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह-जंणमित्यादि, णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाण यूयमेवमाचध्वमित्यादि यावदत्रापि यागोपहारादौ जानीथ यूर्य यथा नास्त्येवात्र-प्राण्युपमर्दानुष्ठाने दोषः-पापानुबन्ध इति, तदेवं परवादे दोषाविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति-वय' मित्यादि, पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति, तान्येव पदानि सप्रतिषेधानि हन्तव्यादीनि यावन्न केवलमत्र-अस्मदीये वचने नास्ति दोषोऽत्रापि-अधिकारे जानीथ
यूयं यथा 'अत्र' हननादिप्रतिषेधविधी नास्ति दोषः-पापानुवन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपधातिप्रतिषेधाचार्यवचनमेतत्, एवमुक्ते सति ते पापण्डिका ऊचुः-भवदीयमार्यवचनमस्मदीयं बनायेमित्येतन्निरन्तराः
सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात् , तदत्राचार्यों यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो। न विचलयिष्यन्तीतिकृत्वा प्रत्येकमतप्रच्छनार्थमाह-'पुवं मित्यादि, 'पूर्वम्' आदावेव 'समयम्' आगमं यद्यदीयाग- 4 ॥१८६॥ मेऽभिहितं तत् 'निकाच्य' व्यवस्थाप्य पुनस्तद्विरूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेव परमतं प्रश्नयति,
+
अनुक्रम [१४६]]
+
+
+
wwwandltimaryam
~376~#