________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२६],नियुक्ति: [२२५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सम्यक
प्रत
सूत्रांक [१२६]
श्रीआचा- ला तथा 'नित्यः' अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदाभवनात्, तथा 'शाश्वतः' शाश्वतगतिहेतुत्वात् यदिवा नित्यत्वाच्छाराङ्गवृत्तिः
श्वतो, न तु नित्यं भूत्वा न भवति, भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, (शी०) || अमुं च 'लोक' जन्तुलोकं दुःखसागरावगाढे 'समेत्य ज्ञात्वा तदुत्तरणाय 'खेदजः' जन्तुदुःखपरिच्छेत्तृभिः 'प्रवेदिता
उद्देशका ॥१७९॥
प्रतिपादित इति, एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैर्यार्थ बभापे ॥ एनमेव सूत्रोक्तम) नियुक्तिकारः सूत्रसंस्पर्शकेन गाथाद्वयेन दर्शयतिजे जिणवरा अईया जे संपइ जे अणागए काले। सब्वेवि ते अहिंसं वर्दिसु वदिहिति विवदिति ॥२२६॥ छप्पिय जीवनिकाए णोवि हणे णोऽवि अहणाविजा।नोऽवि अ अणुमन्निज्जासम्मत्तस्सेस निजुत्ती॥२२७॥ [चतुर्थेऽध्ययने प्रथमोदेशकनियुक्तिः] गाथाद्वयमपि कण्ठ्यं । तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्तते(तत्तद्यथेत्यादिना दर्शयति-तंजहा-उडिपसु वा इत्यादि,8 धर्मचरणायोचता उत्थिता-ज्ञानदर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेणानुत्थिताः तेषु निमित्तभूतेषु तानुदिश्य भगवता
सर्ववेदिना त्रिजगत्पतिना धर्मः प्रवेदितः, एवं सर्वत्र लगयितव्यं, यदिवा उत्थितानुस्थितेषु द्रव्यतो निषण्णानिषण्णेषु,' 18|| तत्रैकादशसु गणधरेपूस्थितेष्वेव वीरवर्द्धमानस्वामिना धर्मः प्रवेदितः, तत उपस्थिता धर्म शुश्रूषवो जिवृक्षवो वा तद्वि-IN दापर्ययेणानुपस्थितास्तेष्विति, निमित्तसप्तमी चेयं, यथा चर्मणि दीपिनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपु- ॥ १७९ ॥
त्रादिष्विव धर्मकथा युक्तिमती अनुपस्थितेषु तु के गुणं पुष्णाति?, अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात्कर्म
CAMERA
दीप अनुक्रम [१३९]
waianditaram
~362~#