SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१२६] दीप अनुक्रम [१३९ ] श्रीआचाराङ्गवृत्तिः (शी०) ॥ १७८ ॥ “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ४ ], उद्देशक [१], मूलं [१२६],निर्युक्ति: [२२५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः वा उवट्टिए वा अणुवट्टिएस वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोवहिपसु वा अणोवहिपसु वा संजोगरएसु वा असंजोगरएसु वा तच्चं चेयं तहा चेयं अस्ति चेयं पच्चइ (सू० १२६ ) गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततच्यः श्रद्धेयवचन इति यदिवा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमीति, येऽतीताः - अतिक्रान्ता ये च प्रत्युत्पन्नाः - वर्त्तमानकालभाविनो ये चागामिनः त एवं प्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थ कृतः कालस्यानादित्वादनन्ता अतिक्रान्ता अनागता अप्यनन्ता आगा| मिकालस्यानन्तत्वात्तेषां च सर्वदैव भावादिति वर्त्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते तत्रोत्सर्गतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतं तच्चैवं पश्ञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पञ्चस्वपि भरतेषु पञ्चैवमैरावतेष्वपीति, तत्र द्वात्रिंशत्सञ्चभिर्गुणिताः षष्टयुतरशतं (१६०) भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैवं पञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानयुभयतट सद्भावात्तीर्यकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते - मेरोः पूर्वापर विदेहयोरेकैक सद्भावान्महाविदेहे द्वावेव ततः पश्वस्वपि दशैवेति, तथा च ते Estication Intemational For Pantry Use Only ~360 ~# सम्य० ४ उद्देशका १ ॥ १७८ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy