________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [११६/गाथा-१],नियुक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
॥१॥
दीप अनुक्रम [१२८]
तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच छेदनादिसंसारदुःखाभावः। अपरे च साम्पतेक्षिणः कुतो वयमागताः कयास्यामः किं वा तत्र नः सम्पत्स्यते ?, नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह
अवरेण पुचि न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ॥१॥नाईयमटुं न य आगमिस्स, अटै नियच्छन्ति
तहागया उ। विहुयकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी॥२॥ रूपकं, 'अपरेण' पश्चात्कालभाविना सह पूर्वमतिकान्तं न स्मरन्त्येकेऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोर्नरकादिभवोद्भूतं बालकुमारादिवयोपचितं वा दुःखायतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो भावीति, यदि पुनरतीतागामिपर्यालोचनं स्यान्न तर्हि संसाररतिः स्यादिति, उक्कं च-"केण ममेत्थुप्पत्ती कहं इओ तह पुणोऽवि गंतव्वं? । जो एत्तियपि चिंतइ इत्थं सो को न निविण्णो? ॥१॥" एके पुन
महामिथ्याज्ञानिनो भाषन्ते-'इह' अस्मिन् संसारे मनुष्यलोके वा मानवा-मनुष्या यथा यदस्य जन्तोरतीतं स्त्रीपुंनतापुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शदादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यम्-आगामीति, यदिवा न विद्यते परः-प्रधानोऽस्मादित्यपरः-संयमस्तेन वासितचित्ताः सन्तः 'पूर्व' पूर्वानुभूतं विषयसुखोपभोगादि
कैग ममागोपत्तिः केतः तथा पुनरपि गन्तव्यम् । य इयवपि पिम्तयति अत्र सका न निविण १ ॥1॥
wwwandltimaryam
~337~#