________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [११६/गाथा-२],नियुक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुधाक
||२||
दीप अनुक्रम [१२९]
श्रीआचा-टा'न स्मरन्ति' न तदनुस्मृति कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकालन्ति, किं च-अस्य शीतो. रावृत्तिःजन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यम्-आगामीत्येतदपि न स्मरन्ति, यदिवा कियान कालोऽतिक्रान्तः किया-1
उद्देशका ३ (शी०)
४ानेष्यति, लोकोत्तरास्तु भाषन्ते-एके रागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वात् काल-18
शरीरसुखाद्यतीतमागामिन्यपि तदेवेति, अपरे तु पठन्ति-"अवरेण पुब्बं किह से अतीतं, किह आगमिस्सं न सरंति ॥१६७॥
जाएगे। भासन्ति एगे इह माणबाओ, जह स अईअंतह आगमिस्सं ॥१॥" अपरेण-जन्मादिना साई पूर्वम्-अति
क्रान्तं जन्मादि न स्मरन्ति, 'कथं वा केन वा प्रकारेणातीतं सुखदुःखादि, कथं चैष्यमित्येतदपि न स्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयं ?, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिवक्ष्यमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्तमागाम्यपि तत्प्रकारमेवेति, यदिवा प्रमादविषयकषायादिना कम्ाण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽतिक्रान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्त रवेदिन इत्येतद्दर्शयितुमाह-'नाईय' मित्यादि, तथैव-अपुनरावृत्त्या गर्त-गमनं येषां ते तथागताः-सिद्धाः, यदिवा यथैव ज्ञेयं तथैव गतं-ज्ञानं येषां ते तथागताः-सर्वज्ञाः, ते तु नातीतमर्थमनागतरूपतयैव नियच्छन्ति-अवधारयन्ति | नाप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात् परिणतेः, पुनरर्थग्रहणं पर्यायरूपार्थ, द्रव्यार्थतया वेकत्वमेवेति, यदिवा नातीतमर्थ विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलषन्ति वा, के, तथागता:-रागद्वेषाभावात् ॥१६७।। पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलपन्ति, सर्वज्ञास्तु नैवमिति । तन्मा
wwwandltimaryam
~338~#