________________
आगम
(०१)
प्रत सूत्रांक
[११४]
गाथा - २
दीप
अनुक्रम [-]
“आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२], मूलं [ ११४ / गाथा- २ ], निर्युक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्री भाचा राङ्गवृत्तिः (शी०)
॥ १६४ ॥
लोभाभिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः । यद्येवं ततः किं कर्त्तव्यमित्याह - 'सम्हा' इत्यादि, यस्माल्लोभाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहेतो:- वधाद्विरतः स्यात् किं च* 'छिंदिज्ज' इत्यादि, शोकं भावश्रोतो वा छिन्द्यात् अपनयेत् किम्भूतो ?-लघुभूतो मोक्षः संयमो वा तं गन्तुं शीलमस्येति लघुभूतगामी, लघुभूतं वा कामयितुं शीलमस्येति लघुभूतकामी, पुनरप्युपदेशदानायाह - 'गन्थ' मित्यादि, 'ग्रन्थं' बाह्याभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इहाचैव कालानतिपातेन धीरः सन् प्रत्याख्यान परिज्ञया परित्य * जेत् किं च 'सोय' मित्यादि, विषयाभिष्वङ्गः संसारश्रोतस्तत् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयमं चरेदिति, * किमभिसन्धाय संयमं चरेदित्याह - 'उम्मज्ज उडुमित्यादि, इह मिथ्यात्वादि शैवलाच्छादित संसारहदे जीवकच्छपः श्रु तिश्रद्धासंयमयी र्यरूपमुन्मज्जनमासाद्य - लब्ध्या, अन्यत्र सम्पूर्णमोक्षमार्गासम्भवात् मानुष्येष्वित्युक्तं, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह - 'नो पाणिण' मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान् पश्चेन्द्रियत्रिवि धबलोच्छ्रासनिश्वासायुष्कलक्षणान् 'नो समारभेधाः' न व्यपरोपयेः, तदुपघातकार्यनुष्ठानं मा कृथा इत्युक्तं भवति, इतिः परिसमाप्ती, ब्रवीमीति पूर्ववत् । शीतोष्णीयाध्ययने द्वितीयोदेशकटीका समाप्तेति ।
उक्त द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके दुःखं तत्सहनं च प्रतिपादितं न च तत्सहनेनैव संयमानुष्ठानरहितेन पापकर्माकरणतया वा श्रमणो भवतीत्येतत् प्रागुद्देशार्थाधिकारनिदिंष्टमुच्यते, ततोऽनेन सम्बन्धेनाया तस्यास्योद्देश कस्य सूत्रानुगमे सूत्रमुच्चारयितव्यं तच्चेदम्
Etication Intematinal
तृतीय-अध्ययने तृतीय- उद्देशक : 'अक्रिया' आरब्ध:,
For Pantry Use Only
~332~#
शीतो० ३
उद्देशकः २
।। १६४ ॥