SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [११४] दीप अनुक्रम [१२२] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२], मूलं [११४], निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः भावयेच्च यथैते विषयाः किम्पाकफलोपमास्त्र पुषी फलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपराङ्मुखो भवेदिति, उत्तमधर्मपालनार्थमाह- 'अणोम' इत्यादि, अवमं हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यस्तमनवमं तद्रष्टुं शीलमस्ये त्यनवमदर्शी सम्यद्गर्शनज्ञानचारित्रवान्, एवम्भूतः सन् प्रजानुगां नन्दि निर्विन्दस्खेति सण्टङ्कः । यश्चानवमसंदर्शी स किम्भूतो भवतीत्याह - ' निसन्न' इत्यादि, पापोपादानेभ्यः कर्म्मभ्यो निषण्णो-निर्विण्णः पापकर्म्मभ्यः पापकर्म्मसु वा कर्त्तव्येषु निवृत्त इतियावत् ॥ किं च कोहामा हणिया य वीरे, लोभस्स पासे निरयं महंतं । तम्हा य वीरे विरएवहाओ, छिंदिज सोयं लहुभूयगामी ॥ १ ॥ गंथं परिण्णाय इहज ! धीरे, सोयं परिपणाय चरिज दंते । उम्मज लधुं इह माणयेहिं, नो पाणिणं पाणे समारभिज्जा ॥२॥ सित्तिमि । द्वितीय उद्देशकः ३-२ ॥ क्रोध आदिर्येषां ते क्रोधादयः मीयते - परिच्छिद्यतेऽनेनेति मानं स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानं, क्रोधादिर्वा यो मानो-गर्वः क्रोधकारणस्तं हन्यात्, कोऽसौ ? - त्रीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाह — 'लोहस्स' इत्यादि, लोभस्यानन्तानुबन्ध्यादेश्चतुर्विधस्यापि स्थितिं विपाकं च पश्य स्थितिर्महती सूक्ष्मसम्परायानुयायित्वाद् विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान्, यत आगमः - "मच्छा मणुआ य सत्तमं पुढविं” ते च महा Jan Estication Intimational For Pantry Use Only 'कोहाइमाणं'.... एवं 'ग्रंथं परिण्णाय'.... दुवे गाथे गाथा क्रम रहिते सम्पादिते। मया तो वे गाथे क्रम-युक्ते कारिते | ~331~# Mandinary org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy