SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१०९ ] दीप अनुक्रम [११३] “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [१], मूलं [१०९], निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः त्यादि, हे मतिमन् ! - सश्रुतिक ! भावसुधातुरान् पश्य, मत्वा चैतजाग्रत्सुप्तगुणदोषापादनं मा स्वापमतिं कुरु, किं च- 'आरंभज' मित्यादि, आरम्भः सावयक्रियानुष्ठानं तस्माज्जातमारम्भजं, किं तद् ?-दुःखं तत्कारणं वा कर्म 'इद' मिति प्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् 'ज्ञात्वा' परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषयकपायाच्छादित चेता भावशायी स किमाप्नुयादित्याह - 'माई' इत्यादि, मध्यग्रहणाच्चाद्यन्तयोर्ग्रहणं, | तेन क्रोधादिकषायवान् मद्यादिप्रमादवान्नारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह - 'उबेह' इत्यादि, बहुवचननिर्देशादाद्यर्थो गम्यते, शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः - अकुर्वन् ऋजुर्भवति-यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः ख्यादिपदार्थान्यथाग्रहणाद्वक्रः, किं च स ऋजुः | शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशङ्की- मरणादुद्विजंस्तत्करोति येन मरणात् प्रमुच्यते । किं तत्करोतीत्याह - 'अप्पमत्त' इत्यादि, कामैर्यः प्रमादस्तत्राप्रमत्तो भवेत् । कश्चाप्रमत्तः स्याद् ?, य कामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति - 'उबरओ' इत्यादि, उपरतो मनोवाक्कायैः कुतः ? - पापोपादानकर्मभ्यः कोऽसौ ? - वीरः किम्भूतो ? - गुप्तात्मा, कश्च गुप्तो भवति ?, यः खेदज्ञो, यश्च खेदज्ञः स कं गुणमवाप्नुयादित्याह--'जे पज्जव' इत्यादि, शब्दादीनां विषयाणां पर्यवा:-- विशेषास्तेषु तन्निमित्तं जातं शस्त्रं पर्यवजातशस्त्रं - शब्दादिविशेषोपादानाय यत्प्राण्युपघातकार्यनुष्ठानं तत्पर्यवजात शस्त्रं तस्य पर्यवजातशत्रस्य यः खेदज्ञो- निपुणः सोऽशस्त्रस्य - निरवद्यानुष्ठानरूपस्य संयमस्य खेदज्ञो, यश्वाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य स्वेदज्ञः, इदमुक्तं भवति यः शब्दादिपर्यायानिष्टानिष्टात्मकान् तत्प्राप्तिपरिहारानुष्ठानं च Jan Estication Intemational For Parts Only ~315~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy