________________
आगम
(०१)
प्रत
सूत्रांक
[१०८ ]
दीप
अनुक्रम [११२]
“आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [१], मूलं [१०८], निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा- बुच्चइ ?, गोयमा ! देवा दुविहा- पुव्वोववण्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुच्चोत्रवण्णगा ते णं अविसुद्धराङ्गवृत्तिः वण्णवरा, जेणं पच्छोववण्णगा ते णं विसुद्धवण्णयरा” एवं लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा--- (शी०) ५ “मास्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गौ, दृष्टिभ्रान्तिर्वेपथुश्चारॐ तिश्च ॥ १ ॥” यतश्चैवमतः सर्वे जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह
।। १५५ ।। ४
पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइमं, पास आरंभजं दुक्खमिणंति चा, माई माई पुणइ गन्भं, उवेहमाणो सहरूवेसु उज्जू माराभिसंकी मरणा पमुच्चई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहिं, वीरे आयगुत्ते खेयन्ने, जे पज्ज - वायसत्थस्त खेयपणे से असत्थस्स खेयन्ने, जे असत्थस्स खेयपणे से पज्जवज्जायस - त्थस्स खेयन्ने, अक्रम्मस्स ववहारो न विज्जइ, कम्मुणा उवाही जायइ, कम्मं च पडिहाए (सू० १०९ )
स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीरमानसैर्दुःखेरातुरान् किंकर्त्तव्यतामूढान् दुःखसागरावगाढान् प्राणानभेदोपचारात् प्राणिनो 'दृष्ट्वा' ज्ञात्वाऽप्रमत्तः परिव्रजेद् - उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अमित्र --'मंता' इ
Jan Estication matinal
For Parts Only
~314~#
शीतो० ३
उद्देशका १
॥ १५५ ॥