________________
आगम
(०१)
प्रत
सूत्रांक
[१०२]
दीप
अनुक्रम [१०६ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [६], मूलं [१०२], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
इत्यादि, यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्म पृच्छति, तेनाचार्यादिना धर्म्मक थिकेनासौ पर्यालोचनीयः कोऽयं पुरुषो ?, मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कं च देवताविशेषं नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयं एतदुक्तं भवति-धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः - क्षेत्रतः किमिदं क्षेत्रं तचनिकैर्भागय तैरन्यैर्वा तज्जातीयः पार्श्वस्यादिभिर्वोत् सर्गरु चिभिर्वा भावितं, कालतो दुष्पमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पयालोच्य यथा| यथाऽसौ बुध्यते तथा तथा धर्म्मकथा कार्या, एवमसौ धर्म्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति उक्तं च - "जो हे वायपक्खमि हेउओ आगमम्मि आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहओ अण्णो ॥ १ ॥" य एवं धर्म्मकथाविधिज्ञः स एव प्रशस्त इत्याह च - 'एस' इत्यादि, यो हि पुण्या उण्यवतो धर्मकथा समदृष्टिविधिज्ञः श्रोतृविवेचकः 'एषः' अनन्तरोको 'वीरः कर्म्मविदारकः 'प्रशंसितः' श्लाघितः । किंभूतश्च यो भवतीत्याह-- 'जे बद्धे' इत्यादि, यो ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचकः धर्म्मकथोपदेश दानादिना स च तीर्थ कृङ्गणधर आचार्यादिर्वा यथोक्तधर्म्मकथाविधिज्ञ इति । व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह- 'उ' इत्यादि, ऊर्द्ध ज्योतिष्कादीन् अधो भवनपत्यादीन् तिर्यक्षु मनुष्यादीनिति । किं च' से सम्बओ' इत्यादि, 'स' इति दीरो बद्ध तिमोचकः 'सर्वतः' सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलमस्येति सर्वपरिज्ञाचारी - विशिष्टज्ञानान्वितः सर्वसंवरचारित्रो१ यो हेतुवादपक्षे हेतुक आगमे आगमिकः । स स्वसमय प्रापकः सिद्धान्त विराय कोऽन्यः ॥ १ ॥
Jan Estication Untamal
For Pantry at Use Only
~297~#
www.india.org