________________
आगम
(०१)
प्रत
सूत्रांक
[१०२ ]
दीप
अनुक्रम [१०६ ]
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १४६ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१०२], निर्युक्तिः [१९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अपिः सम्भावने, आस्तां तावद्वाचा तर्जनम्, अनाद्रियमाणो हन्यादपि चशब्दादन्यदप्येवं जातीयक्रोधाभिभूतो दण्डकशादिना ताडयेदिति, उक्तं च- "तत्थेव य निडवणं बंधण निच्छुभण कडगमद्दो वा । निब्विमयं व नरिंदो करेज संघपि सो कुद्धो ॥ १ ॥” तथा तच्चनिकोपासको नन्दबलात् बुद्धोत्पत्तिकथानकाद्भागवतो वा भल्लिगृहोपाख्यानाद्रौद्रो वा पेढालपुत्रस त्यक्युमाच्यतिकरा कर्णनात् प्रद्वेषमुपगच्छेत्, द्रमककाण कुण्डादिर्वा कश्चित्तमेवोद्दिश्योद्दिश्य ऽधर्मफलोप8 दर्शनेनेति । एवमविधिकथनेनेहैव तावद्वाधा, आमुष्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च- 'एत्थं पि' इत्यादि, मुमुक्षोः ४ परहितार्थ धर्मकथां कथयतस्तावत्पुण्यमस्ति परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने 'अत्रापि धर्म्मकथायामपि 'श्रेयः' पुण्यमित्येतन्नास्तीत्येवं जानीहि यदिवाऽसौ राजादिरनाद्रियमाणस्तं साधुं धर्म्मकथिकमपि हन्यात् । कथमित्याह- 'एत्थंपी' त्यादि, यद्यदसौ पशुवधतर्पणादिकं धर्म्मकारणमुपन्यस्यति तत्सदसौ धर्म्मकथिकोऽत्रापि श्रेयो न विद्यते इत्येवं प्रतिहन्ति, यदिवा यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते-अत्रापि श्रेयो नास्तीति, तथाहि अक्षरकोविदपरिषदि पक्षहेतुदृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्यां चान्यथेति । एवं च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च न पुनः श्रेयो, विधिमजानानस्य मौनमेव श्रेय इति उक्तं च- "सावज्जणवज्जाणं वयणाणं जो न याण वि सेसं । बुन्नुंपि तस्स न खमं किमंग पुण देसणं काउं? ॥ १ ॥” स्थादेतत् कथं तर्हि धर्म्मकथा कार्येत्युच्यते—'कोऽयं' १ तत्रैव निष्ठापनं बन्धनं निष्कानं कटकमदे वा । निर्विषयं वा नरेन्द्रः कुर्यात्समपि स क्रुद्धः ॥ १ ॥ २ सावधान वययोर्वचनयोयों न जानाति विशेषम् । वक्तुमपि तस्य न क्षमं किमङ्ग पुनर्देशनां कर्तुम् ॥ १ ॥
Estication intimational
For Fanart Use Only
~296 ~#
लोक.वि. २
उद्देशकः ६
॥ १४६ ॥
www.sendiary.org