SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१०१], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१०१] दीप अनुक्रम [१०५]] जातिकलरूपाद्युपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान वा पूर्णस्ततोऽन्यस्तुच्छ इति, उक्तं च--"ज्ञानैश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् ॥१॥" एतदुक्तं भवति-यथा द्रमकादेस्तदनुग्रहबड्या प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवत्योंदेरपि, यथा वा चक्रवयादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि, अत्र च निरीहता विवक्षिता, न पुनरयं नियमा-एकरूपतयैव कथनीय, तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बद्धिमतो निपूर्ण स्थूलबुद्धेस्त्वन्यथेति, राज्ञव कथयता तदभिप्रायमनुवर्तमानेन कथनीयं, किमसावभिगृहीतमिथ्याहप्टिरनभिगृहीतो वा संशीत्यापन्नो वा?, अभिगृहीतोऽपि कुतीथिकैब्युग्राहितः स्वत एव वा, तस्य चैवम्भूतस्य ययेवं कथ-IN येद्यधा-"दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः। दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥१॥" तद्भक्तिविषयरुद्रादिदेवताभवनचरितकथने च मोहोदयात्तथाविधकम्मोदये कदाचिदसी प्रद्वेषमुपगच्छेदू, द्विष्टबैतद्विदध्यादित्याह च अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कं च नए ?. एस वीरे पसंसिए, जे बद्धे पडिमोयए, उहुं अहं तिरियं दिसासु, से सव्वओ सव्वपरिन्नाचारी, न लिप्पई छणपएण, वीरे, से मेहावी अणुग्घायणखेयन्ने, जे य बन्धप मुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के (सू० १०२) १ तादावन..प्र. wwealtimamarg ~295~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy