________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [9], मूलं [९३], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[९३]]
NAGAR
दाप
हिरण्हारुवणद्धकलमलयमेयमज्जासु । पुण्णमि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥ १ ॥ संचारिमर्जतगलंतवचमुत्तंतसेअपुण्णमि । देहे हुज्जा किं रागकारणं असुइहेउम्मि? ॥ २ ॥” इत्यादि । तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि नवन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह
से मइमं परिन्नाय मा य हु लालं पच्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो तं करेइ लोहं वेरं वड्वेइ अप्पणो, जमिणं परिकहिजइ इमस्स चेव पडिवूहणयाए, अमरा य महासङ्घी अट्टमेयं तु पेहाए
अपरिणाए कंदइ (सू०९४) 'स' पूर्वोक्तो यतिमतिमान्-श्रुतसंस्कृतबुद्धिर्यधावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परि-IN ज्ञाय किं कुर्यादित्याह-'मा य हु' इत्यादि, 'मा' प्रतिषेधे चः समुच्चये हुर्वाक्यालङ्कारे, ललतीति लाला-अत्रुव्यन्मुखश्लेष्मसन्ततिः तां प्रत्यशितुं शीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लाला सदसद्विवेकाभा
वात् पुनरप्यश्नातीत्येवं त्वमपि लालाबत्त्यक्त्वा मा भोगान् प्रत्यशान, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः । किं चAl'मा तेसु तिरिच्छ' इत्यादि, संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, ४ निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं, मा तेष्वात्मानं तिरश्चीनमापादयः, ज्ञानादिकार्ये प्रतिकूलतां मा
अनुक्रम [९५]]
JainEducatinintamathima
wwanditaram
~279~#