________________
आगम
(०१)
प्रत
सूत्रांक
[30]
दीप
अनुक्रम [२]
श्रीआचाराङ्गवृत्तिः
(शी०)
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [५] मूलं [९०], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
भूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकथा नोच्यत इत्यत आह- 'से जहेयं' इत्यादि, तद्यथा - इदमुद्देशकादेरारभ्यानन्तरसूत्रं यावद्भगवता-ऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया सदेवमनुजायां परिॐ पदि केवलज्ञानचक्षुषाऽवलोक्य 'प्रवेदितं' प्रतिपादितं सुधर्म्मस्वामी जम्बूस्वामिने इदमाचष्टे । किं चान्यत्- 'लाभो 'ति ॥ १३४ ॥ इत्यादि, लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽहो । अहं लब्धिमानित्येवं मदं न विदध्यात् न च तदभावे शोकाभि* भूतो विमनस्को भूयादिति, आह च- 'अलाभो त्ति इत्यादि, अलाभे सति शोकं न कुर्यात् कथं ?- धिग्मां मन्दभा* ग्योऽहं येन सर्वदानोद्यतादपि दातुर्न लभेऽहमिति, अपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च-"लभ्यते लभ्यते साधु, साधुरेव न लभ्यते । अलब्धे तपसो वृद्धिर्लब्धे तु प्राणधारणम् ॥ १ ॥" इत्यादि, तदेवं पिण्डपात्रवस्त्राणामेषणाः प्रतिपादिताः, साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह - 'बहुंपी' त्यादि, 'बहुपि' बह्वपि लब्ध्वा 'न निहे'त्ति न स्थापयेत् न सन्निधिं कुर्यात्, स्तोकं तावन्न सन्निधीयत एव, बह्वपि न सन्निदध्यादित्यपिशब्दार्थः, न केवलमाहारसन्निधिं न कुर्याद्, अपरमपि वस्त्रपात्रादिकं संयमोपकरणातिरिक्तं न विभृयादिति, आह- 'परि' इत्यादि, परिगृह्यत इति परिग्रहो - धर्मोपकरणातिरिक्तमुपकरणं तस्मादात्मानमपष्वष्केद् - अपसर्पयेद्, अथवा संयमोपकरणमपि मूर्छया परिग्रहो भवति, 'मूर्च्छा परिग्रहः' (तत्त्वा० अ० ८ सू० ) इतिवचनात् तत आत्मानं परिग्रहादपसर्णयनुपकरणे तुरगवत् मूर्च्छा न कुर्यात्, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति, तथाहि -आत्मीयोपकारिणि राग उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषौ नेदिष्ठौ, ताभ्यां च कर्म्मबन्धः, ततः कथं
Jain Estication International
For Pantry Use Only
~272~#
लोक.वि. २ उद्देशका ५
॥ १३४ ॥
www.indiary.org