SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आचार” - अंगसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [-], मूलं [–], निर्युक्तिः [३३] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः जिअसंजमो १ अ लोगो जह बज्झइ जह य तं पजहियवं २ । सुहदुक्खतितिक्खाविय ३सम्मत्तं४ लोग सारो ५८ ३३ निस्संगया ६ य छट्ठे मोहसमुत्था परीसहुवसग्गा ७ । निजाणं ८ अट्ठमए नवमे य जिणेण एवं ति ९ ॥ ३४ ॥ तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो— 'जियसंजमो'त्ति जीवेषु संयमो जीवसंयमः तेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः । लोकविजये तु 'लोगो जह बज्झइ जह य तं पजहियन्वंति, विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तत्प्रहातव्यं तथा | ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये स्वयम् संयमस्थितेन जितकषायेणानुकूल प्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा विधेयेति । चतुर्थे स्वयम् प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपः सेविनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवि|तव्यमिति । पञ्चमे त्वयम् - चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति । षष्ठे स्वयम्-प्रा| गुक्तगुणयुक्तेन निसङ्गतायुक्तेनाप्रतिबद्धेन भवितव्यम् । सप्तमे त्वयम् - संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीषहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः । अष्टमे त्वयम्-निर्याणम्-अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति । नवमे त्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति, तत्मदर्शनं च शेषसाधूनामुत्साहार्थं, उदइओ भावो होगा कसाया जानियव्या (इति चूर्णिः). Esticatonttumational अध्ययन- १ 'शस्त्रपरिज्ञा" आरब्धं अध्ययन-अर्थाधिकार एवं उद्देशक अर्थाधिकार: For Pantry Use Onl ~23~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy