________________
आगम
(०१)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम -
श्रीआचा
राङ्गवृत्तिः (शी०)
॥ १० ॥
“आचार” - अंगसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [-], मूलं [–], निर्युक्तिः [३४]
मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
१ ॥
तदुक्तम्- "तित्थेयरो चरणाणी सुरमहिओ सिज्झियव्वयधुवंमि । अणिगूहियबलविरओ सन्वत्थामेसु उज्जमइ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होंति न उज्जमियन्त्रं सपञ्चवायंमि माणुस्से ॥ २ ॥ ॥ साम्प्रतमुद्देशार्थाधिकारः शस्त्रपरिज्ञाया अयम्
*
जीवो छक्कायपरुवणा य तेसिं बहे य बंधोति । विरईए अहिगारो सत्थपरिण्णाएँ णायव्वी ॥ ३५ ॥ तत्र प्रथमोदेश के सामान्येन जीवास्तित्वं प्रतिपाद्यं, शेषेषु तु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति, सर्वेषां चावसाने बन्धविरतिप्रतिपादन मिति, एतच्चान्ते उपात्तत्वात्प्रत्येक मुद्देशार्थेषु योजनीयं प्रथमोदेशके जीवस्तद्वधे बन्धो विरतिश्चेत्येवमिति ॥ तत्र शस्त्रपरिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह
दृवं सत्धग्गिविसन्नेबिलखारलोणमाईयं । भावो य दुप्पउत्तो वाया काओ अविरई या ॥ ३६ ॥ शस्त्रस्य निक्षेपो नामादिश्चतुर्द्धा व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविषस्नेहाम्ल क्षारलवणादिकं, भावशस्त्रं दुष्प्रयुक्तो भावः - अन्तःकरणं तथा वाक्कायावविरतिश्चेति, जीवोपघातकारित्वादितिभावः ॥ परिज्ञापि चतुर्जेत्याह
दव्वं जाणण पचक्खाणे दविए सरीर उवगरणे। भावपरिण्णा जाणण पचक्खाणं च भावेणं ॥ ३७ ॥
१ तीर्थंकरचतुशांनी सुस्महितः भुवं रोधितव्ये अनितिमतवीर्यः सर्वस्थानोद्यच्छति ॥ १ ॥ किं पुनरवशेषदुःखक्षयकारणात्सुविहितैः भवति नोद्यन्तव्यं ४ ॥ १० ॥
सत्यपाये मानुष्ये ॥ २ ॥
Jan Estication Untamal
For Pantry Use Only
अध्ययन-अर्थाधिकार एवं उद्देशक अर्थाधिकार:, शस्त्र-शब्दस्य निक्षेपा:
अध्ययनं १ उद्देशकः १
~24~#