SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -], मूलं -1, नियुक्ति: [२९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत HEIGE [-] श्रीआचा-G चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं विधा भवति-गतिभक्षणगुणभेदात्, तत्र गतिचरणं गमनमेव, आहारच-15अध्ययन राङ्गवृत्तिःरणं मोदकादेः, गुणचरणं द्विधा-लौकिकं लोकोत्तरं च, लौकिक यत् द्रव्याथै हस्तिशिक्षादिक वैद्यकादिकं वा शिक्षन्ते, (शी०) लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्यते व्याख्यायते वा उदशकार दशब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव ॥ भावचरणमाह॥९ ॥ भावे गइमाहारो गुणो गुणवओ पसत्यमपसस्था । गुणचरणे पसत्थेण बंभचेरा नव हवंति ॥ ३०॥ भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेगच्छतः, भक्षणचरणमपि शुद्ध पिण्डमुपभुजानस्य, गुणचरणमप्रशस्तं मिथ्यादृष्टीनां सम्यग्दृष्टीनामपि सनिदानं, प्रशस्तं तेषामेव कोंद्वेष्टनार्थे | मूलोत्तरगुणकलापविषयम् , इह चानेनवाधिकारो, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निजेरार्थमनुशील्यन्ते ।। एतेषां चान्वार्थाभिधानानि दर्शयितुमाहसत्थपरिण्णा १ लोगविजओरय सीओसणिज्न ३ सम्मत्तं तह लोगसारनामंधुयं ६ तह महापरिणाय ३१ अट्ठमए य विमोक्खो ८ उवहाणसुयं ९ च नवमर्ग भणियं । इचेसो आयारो आयारग्गाणि सेसाणि ॥ ३२॥ दा सष्टे, केवलमित्येष नवाध्ययनरूप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि-आचारामाणीति ॥ साम्प्रतमुप- ॥९॥ क्रमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राद्यमाह CASSACCES अनुक्रम सूत्रस्य उपोद्घात:, चरण-निक्षेपाः, अध्ययन-नामानि ~22-23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy