SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत दीप अनुक्रम [-] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्तिः [२६] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः eri खाए सोबागो वेणवो विदेहेणं । अंबट्टीए सुदीय बुकसो जो निसाएणं ॥ २६ ॥ सूपण निसाईए कुकरओ सोवि होइ णायच्वो । एसो बीओ भेओ चउब्विहो होइ णायब्बो ॥। २७ ॥ अनयोरप्यर्थी यन्त्रकादवसेयः, तच्चेदम् । Jan Estication Intl उग्रपुरुषः क्षत्ता स्त्री विदेहः पुरुषः क्षत्ता स्त्री वैणवः निषादः पुरुषः अम्बष्ठी स्त्री शूद्री स्त्री वा बुक्कसः श्वपाकः गतं स्थापनाब्रा, इदानीं द्रव्यत्रह्मप्रतिपादनाय आहदवं सरीरभविओ अन्नाणी वस्थिसंजमो चेव । भावे उ वत्थिसंजम णायव्यो संजमो चैव ।। २८ ।। ज्ञशरीर भव्यशरीरव्यतिरिक्तं शाक्यपरिब्राजकादीनामज्ञानानुगतचेतसां वस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनां च कुलव्यवस्थार्थं कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्म तु साधूनां वस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरूपत्वादस्येति, अष्टादश भेदास्त्वमी - 'दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥ १ ॥ चरणनिक्षेपार्थमाह चरणमि होइ छकं गइमाहारो गुणो व चरणं च । खित्तंमि जंमि खित्ते काले कालो जहिं जाओ (जो उ) ॥२९॥ १] तच प्रथमच कोकादवगन्तव्यन् त्र. सूत्रस्य उपोद्घातः, मनुष्यजाती/वर्ण एवं वर्णान्तरम्, द्रव्यब्रह्म For Pantry at Use Only शूद्रः पुरुषः निषादखी कुकुरकः ~21~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy