SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन -1, उद्देशक -, मूलं -1, नियुक्ति: [२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचा-दा प्रकृतयश्चतम्रा-ब्राह्मणक्षत्रियवैश्यशूद्राच्या आसामेव चतसृणामनन्तरयोगेन प्रत्येक वर्णत्रयोत्पत्तिः, तयथा-द्विजेन रावृत्तिःक्षत्रिययोपितो जातः प्रधानक्षत्रियः संकरक्षत्रियो वा, एवं क्षत्रियेण वैश्ययोषितो वैश्येन शुद्याः प्रधानसंकरभेदौ वक्त-15 (शी०) व्यावित्येवं सप्त वर्णा भवन्ति, अनन्तरेषु भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति-ब्राह्मणेन क्षत्रियायाः| उद्देशकः१ क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीतिभावः ॥ इदानीं वर्णान्तराणां नवानां नामान्याह अंबदग्गनिसाया य अजोगवं मागहा य सूया य । खत्ता(य) विदेहाविय चंडाला नवमगा हुंति ॥ २२॥ अम्बष्ठ उग्रः निषादः अयोगवं मागधः सूतः क्षत्ता विदेहः चाण्डालश्चेति ॥ कथमेते भवन्तीत्याहएगंतरिए इणमो अंबडो चेव होइ उग्गो य । विइयंतरिम निसाओ परासरं तं च पुण वेगे ॥ २३ ॥ पडिलोमे सुधाई अजोगवं मागहो य सूओ अ । एगंतरिए खत्ता चेदेहा चेव नायच्या ॥ २४ ॥ बितियंतरे नियमा चण्डालो सोऽवि होइ णायव्यो । अणुलोमे पडिलोमे एवं एए भवे भेया ॥२५॥ आसामर्थो यन्त्रकादवसेयः, तच्चेदम्ब्रह्मपुरुषः क्षत्रियः पुरुषः मानणः पुरुषः | शहः पुरुषः । श्यपुरुषः क्षत्रियः पुरुषः| शरः पुरुषः । पश्यपुरुषः | पापुरुषः वैश्या खी चीनी | पाहीली | वैश्या स्त्री क्षत्रिया स्त्री ब्रह्मनी क्षत्रियासी । ब्राह्मश्री माझवी अम्बः । उपः निषादः | अयोगवम् मागमः सूतः पारासरो वा एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह पाण्यासः wwwandltimaryam सूत्रस्य उपोद्घातः, मनुष्यजाती/वर्ण एवं वर्णान्तरम् ~20~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy