SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [-1, उद्देशक -1, मूलं -1, नियुक्ति: [१८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: KARAC दीप अनुक्रम लाज्ञोपवीतायाकृतिमृल्लेप्यादी द्रव्ये, अथवा स्थापनायां व्याख्यायमानायां ब्राह्मणोसत्तिर्वक्तव्या, तत्प्रसङ्गेन च सप्तानां वर्णानां नवानां च वर्णान्तराणामुत्पत्तिणनीयेति । यथाप्रतिज्ञातमाह ___एका मणुस्सजाई रजुप्पत्तीइ दो कया उसमे। तिण्णेव सिप्पणिए सावगधम्मम्मि चत्तारि ॥१९॥ ___ यावन्नाभेयो भगवान्नाद्यापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजातिः, तस्यैव राज्योत्सत्ती भगवन्तमेवाश्रित्य ये स्थितास्ते क्षत्रियाः, शेषाश्च शोचनाद्रोदनाच्च शुदाः, पुनरयुत्पत्तावयस्कारादिशिल्पवाणिज्यवृत्त्या वेशनाद्वैश्या:, भगवतो ज्ञानोत्पत्ती भरतकाकणीलाञ्छनाच्छ्रावका एव ब्राह्मणा जज्ञिरे, एते शुद्धास्त्रयश्चान्ये गाथान्तरितगाथया प्रदर्श-IN विष्यन्ते ॥ साम्प्रतं वर्णवर्णान्तरनिष्पन्नं संख्यानमाह संजोगे सोलसगं सत्त य वण्णा उ नव य अंतरिणो। एए दोवि विगप्पा ठवणा भस्स णायव्वा ॥२०॥ संयोगेन पोडश वर्णाः समुत्पन्नाः, तत्र सप्त वर्णा नव तु वर्णान्तराणि, एतच्च वर्णवर्णान्तरविकल्पद्वयं स्थापनाब्रह्मेति ज्ञातव्यम् ॥ साम्प्रतं पूर्वसूचितं वर्णत्रयमाह-यदि वा प्रागुद्दिष्टान् सप्त वर्णानाह___पगई चउक्कगाणंतरे य ते हुंति सत्त वण्णा उ । आणंतरेसु चरमो वपणो खलु होइ णायच्चो ॥२१॥ १जे राय अस्सिता ते सत्तिआ जाया, अणस्सिया गिहवणी जावा, जया अग्गी उप्पणो तया पागभावस्सिता सिप्पिया पाणियगा जाया, तेहि तेहिं सिष्यवाणिज्जेहि विस्ति मिसंगीति वदरसा उप्पण्णा । महारए पन्चइए भरहे अभिसित्ते सावधम्मे उप्पाने बंभणा जाया, णिरिसता संभणा जावा, माहणत्ति उकस्सगभाचा धम्मपिणा जं च किंचिति हर्णतं पिच्छति तं निवारैति मा हण भो मा इग, एवं ते जण सुकम्मानिन्वत्तितसण्णा बंभणा जाया । जे पुण मणस्सिता| अतिप्पिणो असावना ते वयं खला इतिकाउं तेच तेगु पओवणेसु हिंसाचोरियादियासु दुभमाणा सोगदोदणसीला मुद्दा संनुत्ता (इति चूर्णि:). % EX सूत्रस्य उपोद्घात:, मनुष्यजाती/वर्ण एवं वर्णान्तरम् ~19-23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy