________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन -1, उद्देशक -, मूलं -1, नियुक्ति: [१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
अध्ययन उद्देशकः
श्रीआचा- यादिस्थानरसंख्यातगच्छगतैरनन्तभागादिकया वृद्ध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थान रावृत्तिः
सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्याया? येषामनन्तभागे व्रतानि वर्तेरनिति । (शी०) हास्यान्मतिः, अन्ये केवलगम्या इति, इदमुक्तं भवति-केवलगम्याप्रज्ञापनीयपोयाणामपि तत्र प्रक्षेपाद्वहुत्वम्, एवमपि ॥७॥
ज्ञानज्ञेययोस्तुल्यत्वाचल्या एव नानन्तगुणा इति । अत्रोचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वा चारिपर्यायैानदर्शनपर्यायसहितैः परिपूर्णा तत्प्रमाणा-सर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगित्वात्पर्यायानन्तभागवृत्तित्वमित्यदोषः । इदानीं सारदारं, कः कस्य सार इत्याह___ अंगाणं किं सारो? आयारो. तस्स हवह किं सारो? अणुओगत्थो सारो तस्सवि य परूवणा सारो॥१६॥ स्पष्टा, केवलमनुयोगार्थो-व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा-यथास्वं विनियोग इति । अन्यच्च
सारो परूवणाए चरणं तस्सवि य होइ निब्वाणं । निव्वाणस्स उ सारो अव्वाचाहं जिणा बिति ॥१७॥
स्पष्टव । इदानीं श्रुतस्कन्धपदयोर्नामादिनिक्षेपादिकं पूर्ववद्विधेयं, भावेन चेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यादात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याह
बंभम्मी य चउकं ठवणाए होइ भणुप्पत्ती। सत्तण्हं वण्णाणं नवण्ह वण्णंतराणं च ॥१८॥ तत्र ब्रह्म नामादिचतुझे, तत्र नामब्रह्म ब्रह्मेत्यभिधानम् , असद्भावस्थापना अक्षादौ सद्भावस्थापना प्रतिविशिष्टय१ आचार्या आहुः प्र.
॥
७
॥
wwwandltimaryam
सूत्रस्य उपोद्घात:, सार द्वार
~18-23