SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [७१] दीप अनुक्रम [७२] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [२], मूलं [७१], निर्युक्ति: [१८६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचा राङ्गवृत्तिः (शी०) उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राङ्गिरदेशि, तत्र मातापित्रादिलोकविजयेन रोगजराद्यनभिभूतचेतसाऽऽत्मार्थः - संयमोऽनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम् इहापि तस्मि * नेव संयमे वर्त्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद्, अज्ञानकर्म्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे न दृढत्वं भवे॥ १११ ॥ ॐ दित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाऽष्टप्रकारं कर्मापहीयते तथा अस्मिन्नध्ययने प्रतिपाद्यते इत्यध्ययनार्थाधिकारेऽभ्यधायि तच कथं क्षीयत इत्याह अरई आउट्टे से मेहावी, खणंसि मुक्के ( सू०७२ ) अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्- 'आय समणुवासेज्जासि' आत्मार्थ संयमं सम्यक्कया कुर्यात्, तत्र कदाचिदरत्युद्भवो भवेत्तदर्थमाह- 'अरई' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए' क्षणं- चारित्रावसरमवाप्यारतिं न कुर्यादित्याह – 'अरई' इत्यादि, आदिसूत्रसम्बन्धस्तु 'सुअं मे आउसंतेगं भगवया एवमक्खायें' किं तच्छ्रुतमित्याह- 'अरई आउट्टे से मेहावी' रमणं रतिस्तदभावोऽरतिस्तां पञ्चविधाचारविषयां मोहोदयात् कषायाभिष्वङ्गजनितां मातापितृकलत्रायुत्थापितां 'स' इत्यरतिमान् 'मेधावी' विदितासारसंसारस्वभावः सन् आवर्त्तेत अपत्रर्त्तेत निवर्त्तयेदित्युक्तं भवति, संयमै चारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्तं भवति-विषयाभिष्वङ्गे | रतिं निवर्त्तेत, निवर्त्तनं चैवमुपजायते यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्कं Estication tumanl द्वितीय-अध्ययने द्वितीय उद्देशक: 'अदृढता' आरब्ध:, For Parts Only ~226 ~# लोक.वि. २ उद्देशका २ ॥ १११ ॥ www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy