________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६२], नियुक्ति: [१८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
लोक.वि.२ उद्देशका
प्रत सूत्रांक
[२]
दीप अनुक्रम [६३]
श्रीआचा- सन्?-प्रमत्तः । प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो न रागमृते, रागोऽप्युत्पत्तेरारभ्यानादिभवाभ्यासान्मातापित्रा- राङ्गवृत्तिः दिविषयो भवतीति दर्शयति-'माया में' इत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे| (शी) च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते,
तदुपघातकारिणि वा तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा-अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, एवं ॥१०॥
|पिता मे, पितृनिमित्तं रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि त्रिसप्तकृत्वो ब्राह्मणा इति, भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्त रागद्वेषोद्भवः, तद्यथा-चाणाक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगेतन कोपान्नन्दकुलं क्षयं निन्ये, तथा पुत्रा मे न जीवन्तीति आरम्भे प्रवर्त्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्त18 द्विधत्ते येन ऐहिकामुष्मिकान् अपायान् अवाप्नोति, तद्यथा-जरासन्धो जामातरि कसे व्यापादिते स्वबलावलेपादपस्त
वासुदेवपदानुसारी सबलवाहनः क्षयमगात् , स्नुषा मे न जीवन्तीत्यारम्भादी प्रवर्तते, 'सखिस्वजनसंग्रन्थसंस्तुता में सखा-मित्रं स्वजन:-पितृव्यादिः संग्रन्थः-स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो-भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, सच मे दु:खित इति परितप्यते, विविक्तं शोभनं प्रचुरं वा उपकरण-हस्त्यश्वरथासनमञ्चकादि परिवर्तनं-द्विगुणत्रिगुणाविभेदभिन्नं तदेव, भोजनं-मोदकादि आच्छादन-पट्टयुग्मादि तच्च मे भविष्यति नष्टं वा । 'इचथ'मिति इत्येवमर्थ गृडो लोकः तेष्वेव
॥१०॥
wwwandltimaryam
~ 204~#