________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१८१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[६१]]
|मस्य सामाग्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवो नामादक, सत्रहव्यवहारी तु कपावसम्बधा-12 भावादादेशसमुत्पत्ती नेच्छतः, ऋजुसूत्रस्तु वर्तमानार्थनिष्ठत्वादादेशसमुत्पत्तिस्थापना मेच्छति, शब्दस्तु नानोऽपि कथसिद्भावान्तर्भावानामभावाविच्छतीति गाथातात्पयोः ॥ तदेवं कषायाः कर्मकारणत्वेनोक्ताः, तदपि संसारस्य, सच कतिविध इति दर्शयति
दब्वे खित्ते काले भवसंसारे अ भावसंसारे । पंचविहो संसारो जत्थेते संसरति जिआ॥ १८२॥ द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो येषु क्षेत्रेषु इध्याणि संसरन्ति, कालसंसारः यस्मिन् काल इति, नारकतिर्यग्नरामरगतिचतुर्विधानुपूर्वृदयावान्तरसङ्क्रमणं भवसंसारः, भावसंसारस्तु संसृसिस्वभाव औदयिकादिभावपरिणतिरूपः, तत्र च प्रकृतिस्थित्यनुभागप्रदेशबन्धानां प्रदेशविपाकानुभवनम् , एवं द्रव्यादिकः पञ्चविधः संसार: अथवा द्रव्यादिकश्चतुर्धा संसारः, तद्यथा-अश्चाद्धस्तिनं ग्रामानगर बसन्ताद ग्रीष्म औदयिकादीपशमिकमिति गाथार्थः ॥ तस्मिंश्च संसारे कर्मवनगाः प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह
णामंठवणाकम्मं दबकम्मं पओगकम्मं च । समुदाणिरियावहिवं आहाकम्मं तथोकम्मं ।। १८३ ॥ किइकम्म भावकम्मं दसविह कम्मं समासओ होइ।। नामकर्म कर्थिशून्यमभिधानमात्र, स्थापनाकर्म पुस्तकपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपा स्थापना, द्रव्यकर्म व्यतिरिक्तं द्विधा-द्रव्यकर्म नोद्रव्यकर्म च, तन्त्र द्रव्यकर्म कर्मवर्गणान्तापातिनः पुद्गलाः बम्धयोग्या पध्यमाना
अनुक्रम [६२
wwwandltimaryam
~187~#