SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- राङ्गवृत्तिः (शी०) [६१] बद्धाश्चानुदीर्णा इति, नोद्रव्यकर्म कृषीवलादिकर्म । अथ कर्मवर्गणान्तःपातिनः पुद्गला द्रव्यकर्मेत्यवाचि, काः पु-लोक.वि.२ नस्ता वर्गणा इति सङ्कीर्त्यन्ते ?, इह वर्गणाः सामान्येन चतुर्विधाः-द्रव्यक्षेत्रकालभावभेदात्, तत्र द्रव्यत एकट्यादि- देशक सङ्ख्येयासङ्ख्येयानन्तप्रदेशिकाः क्षेत्रतोऽवगाढ द्रव्यैकद्व्यादिसङ्ख्येयासङ्ख्येयप्रदेशात्मिकाः कालत एकळ्यादिस ख्येयासख्येयसमयस्थितिकाः भावतो रूपरसगन्धस्पर्शस्वगतभेदात्मिकाः सामान्यतः, विशेषतस्तूच्यन्ते तत्र परमाणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात् सख्येयप्रदेशिकानां स्कन्धानां सख्येयाः असख्येयप्रदेशिकानामसन्ख्येयाः, एताश्चौदारिकादिपरिणामाग्रहणयोग्याः, अनन्तप्रदेशिकानामप्यनन्ता अग्रहणयोग्याः, ता उल्लङ्गय औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिकाः खल्वनन्ता एव भवन्ति, तत्रायोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते औदारिकश-12 रीरग्रहणयोग्या जघन्या वर्गणा भवति, पुनरेकैकप्रदेशवृद्ध्या प्रवर्द्धमाना औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भ-R वन्ति, अथ जघन्योत्कृष्टयोः को विशेषः?, जघन्यात् उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिकजघन्यवर्गणाया | अनन्तभागः, तस्य चानन्तपरमाणुमयस्वादेककोत्तरप्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानां जघन्योत्कृष्टमध्यवर्तिनीनामानन्त्य, तत औदारिकयोम्योत्कृष्टवर्गणायां रूपप्रक्षेपणायोग्यवर्गणा जघन्या भवन्ति, एता अध्येकैकप्रदेशवृद्ध्योस्कृष्टान्ता अनन्ता भवन्ति, जघन्योत्कृष्टवर्गणानां को विशेषः?, जघन्याभ्योऽसख्येयगुणा उत्कृष्टाः, ताश्च बहुप्रदे। |शत्वादतिसूक्ष्मपरिणामत्वाच्चीदारिकस्यानन्ता एवाग्रहणयोग्या भवन्ति, अल्पप्रदेशस्वाद्वादरपरिणामत्वाच्च वैक्रियस्या ॥९२॥ पीति, अत्र च यथा यधा प्रदेशोपचयस्तथा तथा विश्रसापरिणामवशाद्वर्गणानां सूक्ष्मतरत्वमवसेयम् । एतदेवोत्कृष्टोपरि अनुक्रम [६२ wwwandltimaryam ~188~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy