________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
ཀླུ ༔ ཀླུཤྩ བློ
श्रीआचा- पस्य शैलेश्यवस्थान्त्यसमये कार्मणतैजसशरीरभव्यत्वानां चेति, अनाद्यपर्यवसानं धर्माधर्माकाशानामिति । गणना- लोक.वि.२ राङ्गवृत्तिः दास्थानमेकट्यादिकं शीर्षप्रहेलिकापर्यन्त । सन्धानस्थानं द्विधा-द्रव्यतो भावतश्च, पुनरप्यकैकं द्विधा-छिन्नाच्छिन्नभेदात् , MLA
ME उद्देशकः१ (शी०) तत्र द्रव्यच्छिन्नसन्धान कझुकादेः, अच्छिन्नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावसन्धानमपि प्रशस्ताप्रशस्तभेदात्
द्वेधा, तत्र प्रशस्ताच्छिन्नभावसन्धानमुपशमक्षपकश्रेण्यामारोहतो जन्तोरपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति, श्रेणि॥८९॥
व्यतिरेकेण वा प्रवर्द्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिभावादौदयिकादिभावान्तरगतस्य पुनरपि शुद्धपरिणामवतः तत्रैव गमनम्, अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुममानपरिणामस्यान-1 न्तानुबन्धिमिथ्यात्योदयं यावत्, उपशमश्रेणिमन्तरेणापि कषायवशात् बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्य वा इति, अप्रशस्तच्छिन्नभावसन्धानं पुनरोदयिकभावादौपशमिकादिभावान्तरसङ्कान्ती सत्यां पुनस्तत्रैव गमनमिति ।।
इह द्वारद्वयं योगपपेन व्याख्यातं, तत्र सन्धानस्थानं द्रव्यविषयमितरत्तु भावविषयमित्युक्तं स्थानम् ॥ अथवा भावकास्थानं कपायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात, तेषां किं स्थानं?, यदाश्रित्य च तेल भवन्ति, शब्दादिविषयानाश्रित्य च ते भवन्तीति तद्दर्शयतिपंचसु कामगुणेसु य सद्दष्फरिसरसरूवगंधेसुं । जस्स कसाया वहति मूलट्ठाणं तु संसारे ॥ १७६ ॥
॥८९॥ तत्रेच्छानङ्गरूपः कामस्तस्य गुणा यानाश्रित्यासी चेतसो विकारमादर्शयति, ते च शब्दस्पर्शरसरूपगन्धास्तेषु पञ्चस्वपि व्यस्तेषु समस्तेषु वा विषयभूतेषु 'यस्य' जन्तोर्विषयसुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्यङ्गिणो राग-1
AACKASSAGE
wwwandltimaryam
~182~#