________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [६१], नियुक्ति: [१७१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
ཉྙོ ཟླ
[६१]]
श्रीआचा- यस्यात्मनः स सर्वसमन्वागतप्रज्ञान आत्मा, भगवद्वचनप्रामाण्यादेवमेतत् द्रव्यपर्यायजात नान्यथेति सामान्यविशेषपरि-
1शख.परि१ राजवृत्तिःच्छेदाग्निश्चिताशेषज्ञेयप्रपश्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफलसकलकलापपरिज्ञानान्नर(शी०) कतिर्यक्नरामरमोक्षसुखस्वरूपपरिज्ञानाच्चापरितुष्यन्ननैकान्तिकादिगुणयुक्ते संसारसुखे मोक्षानुष्ठानमाविष्कुर्वन् सर्व
समन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना ' अकरणीयम्' अकर्तव्यमिहपरलोकविरुद्धत्वादकार्यमिति मत्वा 81 ॥७९॥
नान्वेषयेत्-न तदुपादानाय यनं कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति !, उच्यते, 'पापं कर्म' अधःपतनकारित्वात्पापं क्रियत इति कर्म, तच्चाष्टादशविध प्राणातिपातमृपावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभप्रेमद्वे
पकलहाभ्याख्यानपैशून्यपरपरिवादरत्यरतिमायामृषामिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत्-न| दाकुर्यात् स्वयं न चान्यं कारयेत् न कुर्वाणमन्यमनुमोदेत । एतदेवाह-तं परिण्णाय मेहाची'त्यादि 'तत्' पापम-18
ष्टादशप्रकार परिः-समन्तात् ज्ञात्वा मेधावी-मर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं स्वकायपरकायादिभेदं समा-| जरभेत नैवान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात्, एवं यस्यैते सुपरीश्यकारिणः पड़जीव-13 त निकायशस्त्रसमारम्भाः तद्विषयाः पापकर्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्या-16
ख्यातकर्मत्वात्-प्रत्याख्याताशेषपापागमत्वात् , तदन्यैवंविधपुरुषवदिति । इतिशब्दोऽध्ययनपरिसमाप्तिप्रदर्शनाय, अवीमीति सुधर्मस्वाम्याह स्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्य समासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातं ।
अनुक्रम [६२
walpatnamang
~162~#