________________
आगम (०१)
"आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन -1, उद्देशक [-1, मूलं -], नियुक्ति: [७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
रगन्धः । इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्दा, व्यतिरिक्ता मनुष्यादिजातिः, भावाजातिस्तु ज्ञानाद्याचारप्रसूतिरयमेव ग्रन्थ इति । इदानीमामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽमोक्षो, नामादिः, तत्र व्यति-12 रिक्तो निगडादेः, भाषामोक्षः कर्माष्टकोद्वेष्टनमशेषमेतत्साधकश्चायमेवाचार इति । एते किश्चिद्विशेषादेकमेवार्थं विशिंपन्तः प्रवर्तन्त इत्येकाथिकाः, शक्रपुरन्दरादिवत्, एकार्थाभिधायिनां च छन्दश्चितिबन्धानुलोम्यादिपतिपत्त्यर्थमुद्घट्टनम् , उक्तं च-"बंधाणुलोमया खलु सत्थंमि य लाघवं असम्मोहो । संतगुणदीवणाविय एगद्वगुणा हवंतेए ॥१॥" ॥७॥ इदानीं प्रवर्त्तनाद्वारं, कदा पुनर्भगवताऽऽचारः प्रणीत इत्यत आह
सब्बेसिं आयारो तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई एकारस आणुपुच्चीए ॥८॥ सर्वेषां तीर्थडकराणां तीर्थप्रवर्त्तनादावाचारार्थः प्रथमतयाऽभवद्भवति भविष्यति च, ततः शेषाङ्गार्थ इति, गणधरा अप्यनयैवानुपूर्त्या सूत्रतया प्रश्नन्तीति ।। ८॥ इदानी प्रथमत्वे हेतुमाह
आयारो अंगाणं परमं अंग दुवालसण्हंपि । इत्थ य मोक्खोवाओ एस य सारो पवयणस्स ॥९॥ अयमाचारो द्वादशानामप्यङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह-यतोऽत्र मोक्षोपाय:-चरणकरणं प्रतिपाद्यते, एष च प्रवचनस्य सार प्रधानमोक्षहेतुप्रतिपादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति ॥९॥ इदानी गणिद्वारं, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणी, आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह
१ बन्धानुलोमता खलु शास्त्रे च लाघवमसंमोहः । सतुणदीपनमपि च एकार्थगुणा भवन्त्येते ॥१॥
wwwanditimaryam
सूत्रस्य उपोद्घात:, 'आचार' अंगसूत्रस्य प्रथमत्वम्
~15-2