SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन -1, उद्देशक -1, मूलं -1, नियुक्ति: [१०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचाराङ्गवृत्तिः (शी०) अध्ययन उद्देशकः१ आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढम गणिवाणं ॥ १०॥ यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको वा श्रमणधर्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथमम् आद्यं प्रधानं वा गणिस्थानमिति ॥१०॥ इदानी परिमाणं-किं पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आह णवयंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥ ११॥ तत्राध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहस्रात्मको 'वेद' इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदाक्षायोपशमिकभाववयंयमाचार इति । सह पञ्चभिभूडाभिर्वर्त्तत इति सपञ्चचूडश्च भवति, उक्तशेषानु () ()() () () ( वादिनी चूडा, तत्र प्रथमा "पिंडेसण सेजिरियाभासज्जाया य वत्थपाएसा उग्गहपडिमत्ति' सप्ताध्ययनात्मिका, द्वितीया |सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनं, 'बहुबहुरओ पदग्गेणं ति तत्र चतुश्चूलिकात्मकद्वितीय श्रुतस्कन्धप्रक्षेपाबहुः, निशीथाख्यपञ्चमचूलिकाप्रक्षेपाबहुतरोऽनन्तगमप-यात्मकतया बहुतमश्च, पदाण-पदपरिमाणेन भवतीति॥११॥ इदानीमुपक्रमान्तर्गतं समवतारद्वारं, तत्रैताथूडा नवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति | दर्शयितुमाह SAGAR ॥६ ॥ *पिडेसणसिजिरिया भासा वासणा य पाएसा इति प्र. infundstisarma सूत्रस्य उपोद्घातः, आचार सूत्रस्य अध्ययनानि एवं पद प्रमाणम् ~16-2
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy