________________
आगम (०१)
प्रत
दीप
अनुक्रम [-]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्तिः [७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा- बज्झो तवो होइ ॥ ४ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोविय अग्भितरओ तवो होइ राङ्गवृत्तिः ॥ ५ ॥ वीर्याचारस्त्वनेकधा - 'अणि गूहियबलविरओ परकमइ जो जहुत्तमाउसो । जुंजइ य जहाथामं नायब्यो वीरि(शी०) ३ यायारो ॥ ६ ॥ एष पश्चविध आचारः, एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् । इदानी
॥ ५ ॥
माचालः, आचाल्यतेऽनेनातिनिविडं कर्मादीत्या चालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पञ्चधा । इदानीमागाल:, आगालनमागालः समप्रदेशावस्थानं, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेर्निम्न प्रदेशावस्थानं, ४ भावागालो ज्ञानादिक एव तस्यात्मनि रागादिरहितेऽवस्थानमिति कृत्वा । इदानीमाकरः आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थो, निर्जरादिरलानामत्र लाभात् । इदानीमाश्वासः, आश्वसन्त्यस्मिन्नित्या श्वासो नामादिः, तत्र व्यतिरिक्तो यानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः, आदृश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तो दर्पणः, भावादर्श उक्त एव, यतोऽस्मि - नितिकर्त्तव्यता दृश्यते । इदानीमगम्, अज्यते व्यक्तीक्रियते अस्मिन्नित्यङ्गं, नामाद्येव तत्र व्यतिरिक्तं शिरोबाह्रादि, भावाङ्गमयमेवाचारः । इदानीमाचीर्णम्-आसेवितं तच्च नामादिषोढा, तत्र व्यतिरिक्तं द्रव्याचीर्णे सिंहादेस्तृणादिपरिहारेण पिशितभक्षणं, क्षेत्राचीर्ण वाल्हीकेषु सक्तवः कोङ्कणेषु पेया, कालाचीर्ण त्विदं- 'सरसो चंदणपंको अग्घइ सरसा य गंधकासाई पाडलिसिसमल्लिय पियाइँ काले निदाहंमि ॥ १ ॥ भावाचीर्णे तु ज्ञानादिपञ्चकं तत्प्रतिपादकश्चाचा१ सरचन्दनपति सरसा च गन्धकापायिकी पाटलशिरीयमह्निकाः प्रियाः काले निदाघे ॥ १ ॥
Jan Estication Inational
सूत्रस्य उपोद्घातः, आचार शब्दस्य पर्याया:,
For Parts Only
~14~#
अध्ययनं १ उद्देशकः १
॥५॥
www.indiary.org