________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [१४...], नियुक्ति: [१७०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
५४॥
दीप
विअणे अ तालवंटे सुप्पसियपत्त चेलकण्णे य । अभिधारणा य बाहिं गंधग्गी वाउसस्थाई ॥१७० ॥ व्यजन-तालवृन्तं सूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं, प्रविन्नो यद्वहिरवतिष्ठते वातागमनमागें साऽभिधारणा, तथा गन्धाः-चन्दनोशीरादीनां अग्निाला प्रतापश्च, तथा प्रतिपक्षवातश्च शीतोष्णादिका, प्रतिपक्षवायुग्रहणेन स्वकायादिशखं सूचितमिति, एवं भावशस्त्रमपि दुष्पणिहितमनोवाकायलक्षणमवगन्तव्यमिति ॥ अधुना सकलनियुक्त्यर्थोपसञ्जिहीपुराह
सेसाई दारारं ताई जाई हवंति पुढवीए । एवं वाउद्देसे निजुत्ती कित्तिया एसा ॥ १७१॥ 'शेषाणि' उत्तव्यतिरिक्तानि तान्येव द्वाराणि पृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वारकलापव्यावर्णेनाद् । वायुकायोद्देशके नियुक्तिः कीर्तितैषाऽवगन्तव्येति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं |सूत्रमुच्चारणीयं, तचेदम्-'पहू एजस्स दुगुंछणाए'त्ति, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनं च मुनित्वकारणमभिहितम् , इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते, तथा परम्परसूत्रसम्बन्धः 'इहमेगेसिं णो णायं भवई'त्ति, किं तत् ज्ञातं भवति ?, 'पहु एजस्स दुगुंछणाए'त्ति, तथा आदिसूत्रसम्बधश्च 'सुयं मे आउसंतेण' मित्यादि, किं तत् श्रुतं ?, यत्पागुपदिष्टं, तथैतच
पहू एजस्स दुगुंछणाए (सू० ५५) 'दुगुम्छण'त्ति जुगुप्सा प्रभवतीति प्रभुः-समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति ?, 'एजु कम्पने एजतीत्येजो
अनुक्रम
[५]
www.ianditimaryam
~153~#