________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४८], नियुक्ति: [१६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[४८]
दीप अनुक्रम
सेसाई दाराई ताई जाई हवंति पुढवीए । एवं तसकार्यमी निज्जुत्ती कित्तिया एसा ॥ १३ ॥ उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरूपितानि, अत एवमशेषद्वाराभिधानात्रसकाये नियुक्तिः कीर्तितैषा सकला भवतीत्यवगन्तव्येति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीय, तच्चेदम्
से बेमि संतिमे तसा पाणा, तंजहा-अंडया पोयया जराउआ रसया संसेयया
समुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चई (सू०४८) अस्य चानन्तरपरम्परादिसूत्रसम्बन्धः प्राग्वद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्द विनिसृतार्थजाताव-IN धारणात् यथावदुपलब्धं तत्त्वमिति, 'सन्ति' विद्यन्ते त्रस्यन्तीति सा-प्राणिनो द्वीन्द्रियादयः, ते च कियझेदाः किंप्रकाराश्चेति दर्शयति-तद्यथेति वाक्योपन्यासार्थः, यदिवा 'तत् प्रकारान्तरमर्थतो यथा भगवताऽभिहितं तथाऽहं भणामीति, अण्डाजाताः अण्डजाः-पक्षिगृहकोकिलादयः, पोता एव जायन्ते पोतजाः 'अन्येष्वपि दृश्यते'
(पा-३-२-१०१) इति जनेर्डप्रत्ययः, ते च हस्तिवल्गुलीचर्मजलूकादयः, जरायुवेष्टिता जायन्त इति जरायुजाः, पूर्व वित् प्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाजाता रसजाः-तकारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा
भवन्ति, संस्वेदाज्जाताः संस्वेदजा:-मत्कुणयूकाशतपदिकादयः, सम्मुर्छनाजाताः सम्मूर्छनजा:-शलभपिपीलिकामक्षि| काशालिकादयः, उद्भेदनमुद्रित्ततो जाता उद्भिजाः, पृषोदरादित्वाइलोपः, पतङ्गखजरीटपारीप्लवादयः, उपपाताजाता
BREACHAR
wwwandltimaryam
~143~#